SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ** * * * ** * * ** ************************* बहुपरिअरपरिअरिओ, पत्तो कुमरस्स गुड्डरदुवारं । पिक्खेइ नाडयं जा, तो सो कुमरेण आहूओ ॥४८२॥ सो कयकुमरपणामो, आसणदाणेण लद्धसम्माणो । विणयपरो वीसत्थो, उवविट्ठो कुमरपासंमि ॥४८३॥ सुरपिच्छणयसरिच्छं, तं पिच्छणयं पलोइऊण खणं । चिंतइ एस इमाए, लीलाए कोऽवि रायसुओ ॥४८४॥ थक्कंमि नाडए सो, पुट्ठो कुमरेण कोऽसि भद्द ! तुमं? । कत्थ पुरे तुह वासो ?, दिटुं अच्छेरयं किंपि? ॥४८५॥ सो जंपइ विणयपरो, कुमरं पइ देव ! इत्थ दीवंमि । सेलोऽस्थि रयणसाणू, वलयागारेण गुरुसिहरो ॥ ४८६ ॥ पुनः बहुपरिकरेण-बहुपरिवारेण परिकरितः-परिवृतः ईदृशः कुमारस्य गुडुरद्वारं-पटावासद्वारं प्राप्तः सन् यावन्नाटकं प्रेक्षते तावत कमारेण स पुरुषः आहतः-स्वपावें आकारितः॥४८२॥ स पुरुषः कृतः कुमारस्य प्रणामो-नमस्कारो येन सः, तथा आसनदानेन लब्धः सन्मानो येन सः, कुमारेणासनं दापितं तेन प्राप्तसन्मान इत्यर्थः, पुनः विनयपरो-नम्रताकरणतत्परः, तथा विश्वस्तः-सुस्थचित्तः, एवंविधः सन् कुमारपावे उपविष्टः॥४८३॥ सुरप्रेक्षणकेन-देवनाटकेन सदृशं तत्प्रेक्षणकं नृत्यं क्षणं यावत् प्रलोक्य-दृष्ट्वा चिन्तयति-विचारयति, अनया लीलया एष कोऽपि राजसुतोऽस्ति ॥४८४॥ अथ नाटके पूर्णीभूते सति स पुरुषः कुमारेण पृष्टः- हे भद्र ! त्वं कोऽसि ? कुत्र पुरे तव वासो-निवासोऽस्ति, तथा किमपि आश्चर्यं दृष्टं ?, दृष्टं चेत्कथयेति भावः ॥४८५॥ एवं कुमारेण पृष्टे सति स पुमान् विनयपरः सन कुमारं प्रति जल्पति-कथयति, हे देव !-हे महाराज! अत्रअस्मिन् द्वीपे वलयाकारेण-कटकाकृत्या रत्नसानुर्नाम शैलः-पर्वतोऽस्ति, कीदृशः ? गुरूणि-महान्ति शिखराणि यस्य स गुरुशिखरः ॥४८६॥ * * ** * * * * ** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy