________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*
*
*
*
*
*
*
***************
*
*
*
एवंविहाई कोऊहलाई पिक्खंतओ समुदस्स । जा वच्चइ कुमरवरो, ता पंजरिओ भणइ एवं ॥४२९॥ भो भो जइ जलइंधण-पमुहेहिं किंपि अत्थि तुम्हाणं । कज्जं ता कहह फुडं, बब्बरकूलं समणुपत्तं ॥४३०॥ संजत्तिएहिं भणिअं, बब्बरकूलस्स मंदिराभिमुहं । वच्चह जेण जलाइं, गिण्हामो मा विलंबेह ॥४३॥
पत्ता य तत्थ लोआ, सपमोआ उत्तरंति भूमीए । दससहसभडसमेओ धवलोवि ठिओ तडमहीए ॥४३२॥ | इत्थंतरंमि तेसिं, हलबोलं सुणिअ आगया तत्थ । बब्बररायनिउत्ता, बंदिरलागत्थिणो पुरिसा ॥४३३॥
एवंविधानि-एतादृशानि समुद्रस्य कुतूहलानि - कौतुकानि प्रेक्षमाणः-पश्यन् यावत् कुमारवर:-कुमारश्रेष्ठः श्रीपालो व्रजति तावत्पञ्जरिक-ऊर्ध्वपारस्थः पुमान् एवं-वक्ष्यमाणप्रकारेण भणति-वक्ति ॥४२९॥ भो भो लोकाः ! यदि युष्माकं जलेन्धनप्रमुखैः किमपि कार्यमस्ति तत् - तर्हि स्फुटं-प्रकटं यूयं कथयत यतो बब्बरकूलं समनुप्राप्तं-बब्बरकूलाख्यं बिन्दरं सम्प्राप्तमस्तीत्यर्थः ॥४३०॥ एतद्वचनं श्रुत्वा सांयात्रिकैः-पोतवणिम्भिर्भणितम् - उक्तं बर्बरकूलस्य बिन्दराभिमुखं व्रजत-यूयं चलत येन जलादिकं गृणीमः अत्रार्थेमा विलम्बध्वं-विलम्बंमा कुरुतेत्यर्थः ॥४३१॥ तत्र बिन्दरे प्राप्ताश्च लोकाः सप्रमोदाःसहर्षाः, सन्तो भूम्यां उत्तरन्ति, तदा दशसहस्रभटैः समेतः-सहितो धवलोऽपि श्रेष्ठी तटमह्या-समुद्रतटभूमौ स्थितः ॥४३२॥ अत्रान्तरे-अस्मिन्नवसरे तेषां-पोतमनुजानां हलबोलं-अव्यक्तध्वनिं श्रुत्वा तत्र-प्रदेशे बर्बरराजेन नियुक्ताः-अधिकारिणः कृता बन्दिरलागार्थिनो- बन्दिरलागग्राहकाः पुरुषाः आगताः, लागो - राजदेयं द्रव्यम् ॥४३३॥
**
*
*
*
*
**
*
**
*
**
*
For Private and Personal Use Only