SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि वा ल क हा ९१ www.kobatirth.org सिल्लाणं चउपन्ना, आवत्ताणं च तह य पंचासा । पणतीसं च खुरप्पा, एवं सयपंचबोहित्था ॥३८३॥ गहिऊण निवाएसं, भरिया विविहेहिं ते कयाणेहिं । नाखुइयमालमेहिं, अहिट्टिया वाणिउत्तेहिं ॥ ३८४॥ * मरजीवएहिं गब्भिल्लएहिं खुल्लासएहिं खेलेहिं । सुंकाणिएहिं सययं, कयजालवणीविहिविसेसा ॥ ३८५॥ नाणाविहसत्थविहत्थहत्थसुहडाण दससहस्सेहिं । धवलस्स सेवगेहिं, रक्खिज्जंता पयत्तेणं ॥ ३८६॥ * Acharya Shri Kailassagarsuri Gyanmandir * सिल्लसंज्ञपोतानां चतुष्पञ्चाशत्, आवर्ताभिधपोतानां तथा च पञ्चाशत् ५०, च पुनः पञ्चत्रिंशत् ३५ क्षुरप्रपोताः, एवम् उक्तप्रकारेण पञ्च शतानि बोहित्थानि - प्रवहणानि सज्जीकृतानि ॥३८३॥ नृपस्यादेशं आज्ञां गृहीत्वा ते पोता विविधैः-बहु प्रकारैः क्रयाणैर्भृताः, पुनः नाखुयिकमालिमैः- पोताधिकारिभिः तथा वणिक्पुत्रैः अधिष्ठिता-आश्रिताः ॥ ३८४॥ समुद्रजले प्रविश्य ये वस्तु निष्काशयन्ति ते मरजीवका उच्यन्ते तैः, तथा गब्भिल्लकैः खुल्लासकैः खेलैः सुङ्काणिकैश्च प्रवहणसम्बन्धिस्वस्वव्यापाराधिकारिभिः सततं निरन्तरं कृतो जालवण्या विधिविशेषो येषु ते तथोक्ताः ॥ ३८५ ॥ पुनः ते कीदृशाः * पोताः ? - नानाविधानि - अनेकप्रकाराणि यानि शस्त्राणि तैर्विहस्ता-व्याकुला हस्ताः-करा येषां ते तथोक्ता एवंविधा ये सुभटास्तेषां दशभिः सहस्रैर्धवलस्य सेवकैः प्रयत्नेन रक्ष्यमाणाः ॥३८६॥ For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy