________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ५ ]
बालमनोरमासहिता ।
न्ति' इत्यत्र णत्वे प्राप्ते तस्यासिद्धत्वादनुस्वारे परसवर्णे च कृते तस्यासिद्धत्वान्न णत्वम् । (१२५) वा पदान्तस्य ८|४|५६ ॥ पदान्तस्यानुखारस्य ययि परे परसवर्णो वा स्यात् । त्वङ्करोषि - त्वं करोषि । सय्यन्ता - संयन्ता । सम्वत्सरःसंवत्सरः । यँल्लोकम्-यं लोकम् । अत्रानुस्वारस्य पक्षेऽनुनासिका यवलाः । (१२६) मो राजि समः कौ ८|३|२५|| क्विबन्ते राजतौ परे समो मस्य म एव स्यात् । सम्राट् । (१२७) हे मपरे वा न३|२६|| मपरे हकारे परे मस्य म एव स्याद्वा । 'हल, हाल, चलने' । किम् ालयति-कि हालयति । 'यवलपरे या वेति वक्तव्यम' (वा ४९०२) । ( १२८) यथासंख्यमनुदेशः समा
न्तीति रूपम् । अत्र नकारस्य मश्चापदान्तस्येत्यनुस्वारं बाधित्वा परत्वात् रषाभ्यामिति णत्वं स्यात् । नच त्रिपाद्यां नम्रापदान्तस्येत्यपेक्षया रषाभ्यामित्यस्य परत्वात्पूर्वत्रासिद्धमित्य सिद्धत्वात् अनुस्वारे सति परसवर्णे च नकारस्यैव श्रवणमिति वाच्यम् । एवमपि परसवर्णविधिना प्राप्तस्य नकारस्य रषाभ्यामिति णत्वप्राप्तेर्दुर्वा - रत्वादित्यत आह- कुर्वन्तीत्यादि । रषाभ्यामित्यपेक्षया परसवर्णस्य परतया णत्वे कर्तव्ये अनुस्वारस्थानिकपरसवर्णस्य नकारस्यासिद्धत्वान्न णत्वमिति भावः ।
वा पदान्तस्य | अनुस्वारस्य ययि परसवर्ण इत्यनुवर्तते । तदाह - पदान्तस्येत्यादिना । स्व करोषीति । त्वम् करोषीति स्थिते मोऽनुस्वारे परसवर्णो डकारः । तदभावपक्षे अनुस्वार एव श्रूयते । अत्रेति । सम्यन्तेति स्थिते मोडनुस्वारः । तस्य परनिमित्तभूतयकार सवर्णः अनुनासिक एव यकारो भवति, आन्तर्यात् । तथाच सय्यन्तेति रूपम् । एवं संवत्सर इति स्थिते अनुस्वारस्य परसवर्णः अनुनासिको वकारः । सँवस्सर इति रूपम् । यं लोकमिति स्थिते, अनुस्वारस्य परसवर्णोऽनुनासिको लकारः । यँल्लाकमिति रूपम् । परसवर्णाभावपक्षे तु अनुस्वार एवेत्यर्थः । मो राजि । म इति प्रथमान्तम् । मोsनुस्वार इत्यतः म इति स्थानषष्ठ्यन्तमनुवर्तते । सम इत्यवयवषष्ठी । प्रत्ययग्रहणपरिभाषया क्विग्रहणेन क्विप्प्रत्ययान्तलाभः । तदाह - विबन्त इत्यादिना । म एवेति । न त्वनुस्वार इत्यर्थः । मस्य मविधानमनुस्वार निवृत्त्यर्थमिति भावः । सम्राडिति । राज़ दीप्तौ । सम्पूर्वात् सत्सूद्विषहेत्यादिना क्विप् । वश्चेति षत्वम् । जश्त्वेन डत्वम् । चम् । अत्र मोऽनुस्वारो न भवति । हे मपरे वा । मोsनुस्वार इत्यतः म इति षष्टयन्तमनुवर्तते । मो राजीत्यतः म इति प्रथमान्तमनुवर्तते । मः परो यस्मादिति विग्रहः । तदाह - मपरे इत्यादिना । ह्यलयतीति ण्यन्ताल्लट् । 'ज्वलहलह्मलनमामनुपसर्गाद्वा' इति मित्त्वाण्णौ मितां ह्रस्वः । यवलपरे । यवलाः पराः यस्मादिति विग्रहः । यवलपरके हकारे परे मस्य म एव वा स्यादित्यर्थः । यथासंख्यम् ।
For Private and Personal Use Only