________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पडिग्लेखनप्रकारा।
६६५ भावः, मघवम् शब्दात्प्रथमकवचने सुप्रत्यये "मघवा बहुलम्" इति सूत्रेण "भोऽन्त्यस्य" इत्येकवाक्यतया नकारस्य स्थाने 'तृ' प्रादेशे ऋकारस्यरसंशायां लोपे च "उगिदचा सर्वनामस्थाने. ऽधातोः" इत्यनेन नुमागमे हल्ल्यादिलोपे संयोगान्तलोपे च "सर्वनामस्थाने चासम्बुद्धौ" इत्यने. नोपधादीधे संयोगान्तकोपस्यासिद्धवानलोपाभावे 'मघवान्' इति सिद्धम् । नन्वत्र संयोगान्तलो. पस्य नलोपदृष्टयाऽसिद्धाषवदुपधादीर्घदृष्टयाऽप्यसिखरखास्कथं दीर्घ इति चेत् १ अत्रोच्यते. भा. ग्यानुरोधेन बहुलग्रहणेन उपधादीर्घदृष्ट्या संयोगान्तलोपस्यासिबस्वाभावबोधनात् । तथाहि, भाष्यकृता 'श्वन्नक्षन्पूषन्प्लीइन्क्लेदनस्नेहन्मूर्धन्मजन्नर्यमन्विश्वप्सन्परिग्मन्मातरिश्चन्मघवन्निति" युणादिसूत्रेण पूजार्थकमधातोः कनि प्रत्यये इस्य धकारादेशवुगागमयोनिपातनेन मधक. वन्शब्दं तस्य रूपाणि च संसाध्य मघशब्दान्मतुष्प्रत्यये "मादुपधायाश्च" इत्यादिना सूत्रेण मघवदशग्दं तस्य रूपाणि च संसाध्य "मघवा बहुलम्" इति सूत्रं प्रत्याख्यातम् । प्रत्याख्यानपक्षे च "अस्वसन्तस्य चापातो." इत्यनेनोपशादी 'मघवान्' इति सूत्रसस्वं च संयोगान्तलो. पस्यासिद्धारवे 'भषवन्' इति भारम्भप्रत्याख्यानयोः फलमेदप्रसङ्गे प्रत्याख्यानासहतिः स्यादतस्त. प्रत्याख्यानपरभाण्यानुरोधन सूत्रारम्भपक्षेऽपि बहुलग्रहणेन संयोगान्तलोपस्यासिदत्वं न भवतीति कल्यते । तथाच भट्टिकविना प्रयुज्यते 'मघवान्' इति "हविर्जक्षिति" निःशः" इति पथे। ५१-अष्टभ्य इति वक्तव्ये कृतात्वनिर्देशो जयशसोविषये आवं ज्ञापयति । वैकल्पिक चेदमष्टन आत्वम् “अष्टनो दीर्घात्" इति सूत्रे दीर्घग्रहणाज्ज्ञापकात् । अयं भावः, "भ. टन मा विभक्ती" इत्यनेन इलादौ विभक्तावष्टन शब्दस्य विकरुपैनाऽऽस्वविधानालाघवानुरोधन "ष्टाभ्य भौश्" इति सूत्रे 'मष्टभ्यः' इत्येवं वक्तव्ये 'प्रष्टाभ्यः' इति कृतावनिदेशरूपप्रयवाधिक क्येन भावस्य विवक्षया कृतावस्यैवाष्टन् शब्दस्य सम्बन्धिनोश्शसोरौशविधानेन जश्शसोबा. जादिविभक्तिरवेन तत्रावस्याप्राप्तेः कृताकाराष्ठन् शब्दप्रकृतिकजश्शसाबुद्दिश्य विहितौविधेवैययन जश्शस्विषये प्रात्वं कल्प्यते। नचेदमटन भावं न बैकल्पिकमिति वाच्यम् "अष्टनो दीर्धात्" इति सूत्र दीर्घग्राणेन तस्य वैकस्पिकरवशापनात् । तथाहि "मष्टनो दीर्वात्" इति सूत्रे दीर्घग्राणं दीर्घान्तभिनाइन्शदात सर्वनामस्थानमिनहलादिविभक्तीनामुदाचस्व मा भूदिति । तत्र हलादौ निस्यमावप्रवृत्तस्तद्रहितरूपामावेन व्यावयालामात्तस्य सदास्वस्य वैकल्पिकत्वं शापयति । फलं च 'मष्टभिः' इत्यादिरूपसिद्धिरिति । १६-इह पूर्वस्मादपि विधावल्लोपस्य स्थानिवद्भावान ष्टुत्वम् , कार्यकालपक्षे बहिरङ्गस्याल्लोपस्यासिद्धत्वाद्वा। प्रियाष्टान् : शब्दाद् द्वितीयाबहुवचने शसि प्रत्यये भसंशायाम् "अल्लोपोऽन:" इत्यनेनाकारको रुवे विसर्ग च 'प्रिथाष्टनः' इति सिरपति । नचात्र "टुना टुः" इति सूत्रेण टकारयोगे नकारस्य 'टुस्पेन गकारादेशापत्तिरिति वाच्यम्, "अचः परस्मिन् पूर्ववियो" इत्यनेनाल्लोपस्य स्थानिभूतलुप्ताकारापेक्षया पूर्वस्वेन दृष्टाट्टकारात्परस्य गत्वे कार्य कर्तव्ये स्थानिवदायेन कारयोगाभावेन ष्टुवाप्रक. तेः। नच "पूर्वत्रासिद्धे न स्थानिवत्" इति निषेष इति वाच्यम् "तस्य दोषः संयोगादिलोपल. वणवेषु" इति णत्वे कर्तव्ये तनिषेधात् । यदि तु लक्षणप्रतिपदोक्तपरिभाषया णत्वपदेन न ष्टुत्वनिष्पक्षणस्वस्य ग्रहणमित्युध्यते तहिं "प्रसिद्ध बहिरङ्गमन्तरो" इति परिभाषया भसंशादारा वापरस्प्रत्ययनिमित्तका छोपस्य बहिरवत्वेनान्तर्भूतटकारयोगनिमितकत्वेनान्तरणष्टुस्वदृष्टया
For Private and Personal Use Only