________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९६४
परिशिष्टेपाया "वाह ऊ" इति सूत्रस्थोठ्ग्रहणशापिततया सापादिकरवेन यथोदेशपक्षे तदृष्टया त्रैपादिकश्चुत्वस्यासिद्धसया तत्र तस्याः परिभाषाया अप्रवृत्त्याऽल्लोपस्यासियवाभावात् । कार्यकालपक्षे यथपि परिभाषाया विधिदेशस्थतया तदृष्टया श्चुत्वस्यानसिद्धतया तया श्चुवस्यासिद्धता बोधयितुं शक्यते इति पुनर्दोषतादवस्थ्यं तथाप्येकपक्षेणेष्टसिद्धौ पक्षान्तरेण दूषणदानस्यानुचित. स्वाक्ष दोषः । वस्तुतस्तु तत्र पक्षेऽपि प्रसिद्धपरिभाषायात्रिपाषां न प्रवृत्तिरित्यन्यत्र विस्तरः। ५२-न चाल्लोपस्य स्थानिवत्वम् , दोघंविधौ तनिषेधात्। बहिरङ्गपरिभाषा तक्तन्यायेन न प्रवर्तते। प्रतिदोन्नः । अयं भावः, प्रतिदिवन्शदात् द्वितीयाबहुवचने शसि प्रत्यये भसंशायाम् "आल्लोपोऽनः" इत्यनेनाकारस्य लोपे "हलि च" इत्यनेन नकारे हलि परे वकारान्तदिवधातोरुपधाया इकारस्य दीर्घे रुत्वे विसर्गे च 'प्रतिदीनः इत्यस्य सिद्धिः। पत्र शहते-भल्लोपस्य "अचः परस्मिन् पूर्ववियो" इत्यनेन स्थानिभूतादचो लुप्ताकारात्पूर्वस्वेन दृष्टस्य इकारस्य दीर्चे कर्तव्ये स्थानिवद्भावेन वकारान्तधावोईलम्बवहितपूर्वस्वाभावेन कथं दीर्घ इति । तत्रोत्तर-दीचे कर्तव्ये स्थानिवद्भावस्य "न पदान्तद्विवचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजबविधिषु" इति सूत्रेण निषेधात् दीर्घस्य प्रवृत्तिरिति । न च "प्रसिद्ध बहिरङ्गमन्तरले" इति परि. भाषया बाह्यशसप्रत्ययनिमित्तकालोपस्य बहिरणतयाऽन्तर्मतनकारनिमित्तकावेनान्तरणदीर्घवि. धायक "हलि च" इतिशास्त्रदृष्टयाऽसिद्धत्वात्पुनरपि दोर्षप्रवृत्तिः कथमिति वाच्यम् , यथोदेशपक्षे "प्रसिद्धं बहिरङ्गमन्तरङ्गे" इत्वस्याः परिभाषायाः 'वाह ठ" इति सूत्रस्थोठग्रहणशापित. तया सापादिकत्वेन तदृष्टया "हलि च" इति शास्त्रस्य त्रैपादिकत्वेनासिद्धतया तविषये तत्परि. भाषाया अप्रवृत्तः। कार्यकालपक्षेण तु दोषदानमनुचितं पक्षान्तरेणेष्टसिद्धरित्युक्तम् । १३योगविभागसामर्थ्यात् 'अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति न्यायं बाधित्वा "एकाजुत्तरपदे” इति गत्वमपि निवर्त्यते । नकारे परे कुत्वविधिसामर्थ्यादल्लोपो न स्थानिवत् । वृत्रहनः । अयमर्थः, पत्रहन्शदाद् द्वितीयाबहुवचने शसि भसंशायाम् "म. लोपोऽनः" इत्यकारलोपे "हो इन्तेणिन्नेषु'' इत्यनेन इकारस्य कुवेनान्तरतम्या धकारादेशे रुत्वे विसर्गे च वृत्रघ्नः' इति सिद्धम्। नन्वत्र भएकाजुत्तरपदे णः" इत्यनेन नकारस्य णत्वं कुतो नेति चेत् ? न, "प्रत्पूर्वस्य" इत्यनेन हस्वाकारपूर्वकस्यैव हन्ते कारस्य णस्वनियमनादत्र नका. रस्याकारपूर्वकत्वाभावात् गत्वाप्रवृत्त । नच "अनन्तरस्य विषिर्वा भवति प्रतिषेधो वा" इति न्यायेन "प्रत्पूर्वस्य" इति सूत्रं "इन्तेः" इत्यस्यैव नियामक नतु एकाजुत्तरपदे णः" इत्यस्येति वाच्यम् , तथा सति "हन्तेरत्पूर्वस्य' इत्येकयोगेनैव “न्त:" इत्यस्यात्पूर्वेतरत्र निवृत्तौ सिद्धायां योगविभागस्य वैययन तत्सामादत्रोक्तन्यायाप्रवृत्तेर्योधनेन विप्रकृष्टस्यापि"एकाजुत्तरपदे णः" इत्यादेस्तेन नियमावा नचालोपस्य "प्रच: परस्मिन्" इति स्थानिवद्भावेन कथं कुखमिति वाच्यम्, एवं सति सर्वत्रैव नकारे परे इन्तेईकारस्यालोपेनैव सम्मवाचत्र च स्थानिवद्भावस्य नियमत:प्राप्तथा नकारे परे कुत्व विधानस्य वैयर्थेन तरसामादत्र विषये स्थानिवद्भावाप्रवृत्तेः कल्पनेनादोषाता ५४-इह दोघे कर्तव्ये संयोगान्तलोरस्यासिद्धत्वं न भवति बहुलग्रहणात् । तथाच भवन्नुक्षन्निति निपातनान्मघशब्दान्मतुपा च भाषायामपि शब्दद्वयसिद्धिमाश्रित्यैसत्स प्रत्याख्यातमाकरे । हविर्जक्षिति निःशको मखेषु मघवानसौ इति भाष्टिः । अयं
For Private and Personal Use Only