________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रूपलेखनप्रकारः।
६४३ इति।३-एहि कृष्ण ३ मन्त्र गौश्वरति। अत्र वाक्यद्वयम्-एहि कृष्ण ३ इत्येकम् , भत्र गोश्वरति इत्यपरम् । तत्र पूर्वापान्तस्य 'कृष्ण' गकारोत्तराकारस्य "दूराद्धृते च" इति सूत्रेण प्लुतविधानात्तस्म भत्रेत्यवयवाकारेऽचि परे "ग्लुतप्रगृया अचि नित्यम्" इति सूत्रेण प्रकृतिभावेन सवर्णदोषविकारस्य निरया रूपसिद्धिः। ४-हरी एतौ। अत्र वाक्ये हरी इति हरिशब्दप्रथमादिवचनरूपम् । तथाच दी कारान्तदिवचनतया तस्य "ईदूदेद् द्विव. चनं प्रगृह्यम्" इति प्रगृह्यसम्शाया "लुतप्रगृया अचि नित्यम्" इति सूत्रेण प्रकृतिभावे "को यणचि" इति प्राप्तयणो निवृत्तथा रूपसिद्धिः। ६-हरिशशेते। हरिस-शेते इत्यवस्थायां "स्तो चुना श्चुः" इति शेते-शकारयोगे पूर्वसकारस्य स्थाने "यथासंख्यमनुदेशः समानाम्" इति सत्रसाहाय्येन शकारादेशे रूपसिदिः। -सम्छम्भः। 'सन्-शम्भुः' इस्यवस्था "शि तुक" पति सोण "पापन्तो टकिती" इत्येकवाक्यतया नकारान्तावयवे तुगागमे ककारस्य "हलन्त्यम्" इति उकारस्य "उपदेशेऽजनुनासिक २" इति इस्सन्शायां "तस्य लोपः" इति लोप "शश्छोऽ"ि इति पदान्ततकारात्परस्य शकारस्य छकारे "स्तोः श्चुना चुः" इति श्चुत्वेन तकारस्य चकारे पुनः श्चुत्वेन नकारस्य भकारादेशे "झरो झरि सवणे इति चकार. कोपे सम् छम्भुः, चकारकोपामावपक्षे सञ्च्छम्भुः, चलोपछवाभाव सञ्चशम्मुः, छत्खतुकोर. भावपक्षे समशम्भुः इति रूपचतुष्टयं सिद्धयति। -विष्णुलाता। विष्णु:-त्राता' इत्यव. स्थायां "विसर्जनीयस्य सः" इति सूत्रेण विसर्गस्थाने सकारादेशे रूपसिद्धिः। -द्विष्का रोति । 'दि:-करोति' इत्यवस्थायां "दिनिश्चतुरिति कृत्वोऽर्थे" इति सुजन्तादिस-शब्दविस. गंस्य षकारादेशे रूपसिद्धिः, अमापने "कुम्योःक-पौच" इति विसर्गस्य स्थाने सत्त्वाप. वादे विसर्गे 'द्विः करोति' इति रूपदयम् । ९-शिवोऽयः। 'शिवस्-प्रयः इति स्थिते प्रथमैकवचनसुप्रत्ययान्तशिवस् इत्यस्य "सुप्तिङन्तं पदम्" इति पदसम्बायां "ससजुषो" इति सकारस्य रुवे उकारस्येसम्शायां लोपे "भतो रोरप्लुतादप्लुते" इति उस्खे "माद् गुणः" इति गुणे "एक पदान्तादति" इति पूर्वरूप रूपसिदि। नन्वत्र प्रथमैकवचनसुप्रत्ययस्थानि. करुस्थानिकोकारस्य प्रथमासम्बन्ध्यस्थात् तस्य तस्मिन् परे पूर्वाकारस्पाकश्चेत्युभयोः स्थाने "प्रथमयोः पूर्वसवणः" इति पूर्वसवर्णदीर्घ भाकारादेशः कुतो नेतिचेत् । उच्यते "नादिचि" इति तन्निषेधात् । १०-हरी रम्यः । 'हरिर-रम्यः' इति स्थिते "रो रि" इति पूर्वरेफस्य लोपे "ढलोपे पूर्वस्य दीपोंडणः" इति दी रूपसिद्धिः । ११-रामः। रामशब्दस्य अर्थवद. चातुरप्रत्ययः प्रातिपदिकम्" इति प्रातिपदिकसन्शायां ततः प्रथमैकवचन विवक्षायां "सौजस. मोटा इति सूत्रेण कयोद्विवचनेकवचने" इति नियमेन सुप्रत्यये उकारस्यरसन्शायां लोप च रुत्वे "खरवसानयोविसर्जनीयः" इति विसर्गादेशे रूपसिमिः । १२-प्रध्यम् । प्रधीशब्द. स्य कृदन्ततया "कृत्तद्धिवसमासाच" इति सूत्रेण प्रातिपदिकसम्ज्ञायां द्वितीयैकवचनविवक्षा. याममि प्रत्यये "एरनेकाचोऽसंयोगपूर्वस्य" इति यणादेशेन यकारे 'प्रध्यम्' इति रूप सिद्धम् । १३-रमा । रमाशब्दस्य भावन्तरवेऽपि एकादेशस्य पूर्वान्तवद्रावन प्रातिपदिकग्रहणेन प्रह. गात् "या प्रातिपदिकात्" इत्यत्र भापमहणादा ततः प्रथमैकवचनविवक्षायां सुप्रत्यये उकार.
For Private and Personal Use Only