________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४२
परिशिष्टे
अतिदेशसूत्रं च अन्यत्र अन्यधर्मारोपबोधकम् । यथा " सुध्युपास्यः' इत्यत्र यकारादेशे स्थानीकारवृत्तिश्रवधर्मारोपः "स्थानिवदादेशोऽनल्विधौ” इति सूत्रेण क्रियते ।
अधिकारसूत्रं तु स्वदेशे वाक्यार्थाबोधकमुत्तरोत्तरसूत्रेषु स्वघटकपदसमर्पकम् । यथा "चादयोऽसश्वे" "प्रादयः” इष्यादिसूत्रेषु " प्रायीश्वरान्निपाताः" इति सूत्रेण 'प्राक्' 'निगताः' इति पदद्वयसमर्पणं क्रियते ।
निषेधसूत्राणामभावरूपापूर्वबोधकत्वेन विधिसूत्रेष्वन्तर्भावः । यथा "नादिन्याक्रोशे पुत्रस्य" इति । तस्य "पुत्रादिनी त्वमसि पापे' इत्यत्र पुत्रशब्दे तकारस्य स्थाने प्राप्तस्य " अनचि च " इति द्वित्वस्याभावबोधकत्वम् ।
रूपसिद्धौ प्रथमं सर्वाणि कार्याणि प्रदर्श्य तदनन्तरं क्रमेण मध्यवर्त्तिन्यः शङ्काः प्रदर्शनपूर्वकं निरसनीयाः ।
१ - सुद्धयुपास्य: । 'सुधी- उपास्यः' इति स्थिते "इको यणचि" इति सूत्रेण "तस्मिन्निति निर्दिष्टे पूर्वस्य" इति परिभाषैकवाक्यतया उकाररूपाजव्यवहितपूर्वस्य ईकारस्य स्थाने "स्थानेऽन्तरतमः" इति परिभाषकवाक्यतया तालुस्थानजन्यस्वधर्मेणान्तरतमे यकाररूपयणादेशे "अनचि च" इति सूत्रेण सुसम्बन्ध्युकाराम्यवहितोत्तरस्य अभिनयकारपरकस्य चकारस्य द्वि "झलां जश् झशि" इति सूत्रेण पूर्वधकारस्य जइत्वेन दकारे “यणो मयो द्वे वाच्ये" इति वार्तिकेन मय इति पञ्चमी यय इति षष्ठी इति पक्षे धकाररूपमयः परस्य यणो यकारस्य द्वित्वे 'सुद्ध्य्युपास्यः' इत्येकं रूपं सिद्धयति । यण इति पञ्चमी मय इति षष्ठी इति पक्षे "ययो मयो द्वे वाच्ये" इति वार्तिकस्याप्राप्त्या यकार द्वित्वाभावे द्विषमेकथं 'सुच्युपास्यः' इति । "नचि च" इत्यस्यापि विकल्पतया तदभावपचे "यणो मयो द्वे वाध्ये" इत्यस्य च प्रवृत्तिपक्षे एकधं द्वियं "सुध्य्युपास्यः इति । " अनचि च" "यणो मयो द्वे वाच्ये" इत्युभयोरपि वैकल्पिकत्वादप्रवृत्तौ एकधमेकयं "सुध्युपास्यः' इति । एवात्र रूपचतुष्टयं भवति ।
नन्वत्र - ' स्थानिवदादेशः " इति सूत्रेण यकारस्य स्थानिवश्वेन ईकारवृत्ति-अच्स्वधर्ममारोप्य "अनचि" इति प्रतिषेध प्रवृत्तौ धकारस्य कथं द्वित्वमिति चेत् ! न, “अनल्विधौ” इति श्रच्खस्य स्थानिवृत्तित्वादमात्रवृत्तित्वाच्च तादृशधर्मनिमित्तके द्वित्वप्रतिषेधे कर्तव्ये स्थानिवद्भाव निषे. धात् । नच "अचः परस्मिन् पूर्वविधौ” इति पर 'उकार' निमित्तस्य ईकाररूपाच स्थानिकादे• शस्य यकारस्य स्थानिभूतेकारात्पूर्वत्वेन दृष्टस्य वकारस्य " अनचि" इति द्विश्वनिषेधे कर्तव्ये पुनरपि स्थानिवद्भाव इति कथं द्वित्वमिति वाच्यम्, "न पदान्यद्विर्वचन" इत्यादिना सूत्रेण द्वित्वे कर्तव्ये स्थानिवद्भाव निषेधात् । नाप्यत्र "संयोगान्तस्य लोपः" इति सूत्रेण सुद्ध्यउपास्यः इति स्थिती पूर्वपदान्तस्वाद् यकारस्य लोप· शङ्कयः, "यणः प्रतिषेधो वाध्यः" इति वार्तिकेन तनिषेधात् । २ - हरये । 'हरे- ए' इति स्थितौ "एचोऽयवायावः" इति एकाराजव्यवहितपूर्व1 स्यैकारस्य स्थाने अयादेशे अज्झीनं परेण संयोज्यम् इति न्यायेन मेलने 'हरये' इति सिद्धयति । नन्वत्रायादेशस्योपदेशतया " हलन्त्यम्” इसि इत्सन्ज्ञा " तस्य लोपः” इति लोपश्च कुतो नैति चेत् ! न, उच्चारणसामर्थ्यात् । नहि वकारस्याश्रोच्चारणं विनाऽन्यत् किमपि फलं विद्यते
For Private and Personal Use Only