________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६६०
सिद्धान्तकौमुदी
[ अपत्याधिकार
राभ्यां परस्य न वृद्धिः । किं तु ताभ्यां पूर्वी क्रमादैचावागमो स्तः। वैयासकिः । वारुडकिः इत्यादि । (१०) गोत्रे कुजादिभ्यः उफञ् ४१८॥(११००) वातफेओरस्त्रियाम् ५।३।११३॥ वातवाचिभ्यः स्फअन्तेभ्यश्च स्वार्थे भ्यः स्यात् न तु स्त्रियाम् । कोजायन्यः । बहुत्वे तद्राजत्वाल्लुग्वक्ष्यते । प्राध्नायन्यः । स्त्रिया कोजायनी । गोत्रत्वेन जातित्वान्छीष । अनन्तरापत्ये कौजिः । (११०१)
तदाह-यकारवकाराभ्यामिति । परस्येत्यध्याहारलभ्यम् । न वृद्धिरिति । मृजेर्वृद्धिरि. त्यतस्तदनुवृत्तेरिति भावः । तुशब्दो विशेषप्रदर्शनार्थ इत्याह-किन्त्विति । तान्यामिति । यकारवकाराभ्यामित्यर्थः । पूर्वाविति । पूर्वावयवावित्यर्थः। तेन आगमत्वं लभ्यते। तदाह-ऐचावागमाविति । ऐच प्रत्याहारः। यथासङ्ख्यं यकारात्पूर्व ऐकास, वकारा. त्पूर्व औकारः। वैयासकिरिति । वेदान्व्यस्यति विविधमस्यति शाखाभेदेन विभज. तीति वेदव्यासः, कर्मण्यम् । अत्र नामैकदेशग्रहणम् । व्यासस्यापत्यमिति विग्रहः । इञ्प्रत्ययः। प्रकृतेरकडादेशः । अत्र यकाः पदान्तः । तस्मात्परस्य आकारस्य पर्जन्यवल्लक्षणप्रवृत्त्या आदिवृद्धिः प्राप्ता न भवति । किन्तु यकारात्पूर्वः ऐकारः आगमः वैयासकिरिति रूपम् । स्वचस्यापत्यं सौवश्विरित्यत्र वकारात्परस्य न वृद्धिः, किन्तु ततः पूर्वं औकारः । नच ऐचो वृद्धयपवादत्वादेव वृद्धयभावसिद्धेस्तन्निषेधो व्यर्थ इति वाच्यम् , यत्र य्वाभ्यां परस्य प्रसक्ताया वृद्धः निषेधः तत्रव ऐजागमाविति विषयनिर्देशार्थत्वात्। तेन दाध्यश्विरित्यादौ न। वृद्धिनिषेधोऽयं येन नाप्राप्तिन्यायेन आदिवृद्धरेव । तेन द्वे अशीती भृतो व्याशीतिक इत्यत्र 'सङ्ख्यायाः संवत्सरसङ्ख्यस्य च' इत्युत्तरपदवृद्धिर्भवत्येव । वरुडादयो जातिविशेषाः । वारुडकिः, नैषा. दकिः, चाण्डालकिः, बैम्बकिः ।
गोत्रे कुञ्ज । स्पष्टम् । इजोऽपवादः। उफनि चनावितौ। बातच्फोः । वातश्च फञ्च इति द्वन्द्वाद्वयत्ययेन पञ्चम्यथें षष्ठी। तदाह-जातवाचिभ्य इति । स्वार्थे व्यः स्यादिति । 'पूगाभ्योऽग्रामणीपूर्वात्' इत्यतः ज्यः इत्यनुवर्तते । स च स्वार्थिकः, 'ध्यादयः प्राग्वुनः" इति स्वार्थिकेषु परिगणनादिति भावः । कौआयन्य इति । कुञ्जस्य गोत्रापत्यमिति विग्रहः । उफनि चावितौ आयन्नादेशः, आदिवृद्धिः, ततो भ्यः, अकार इत्, 'यस्येति च' इत्यकारलोपः । तद्राजत्वादिति । 'ध्यादयस्तद्राजा' इति वचनादिति भावः। लुग्वक्ष्यते इति । 'तद्वाजस्य बहुषुः इत्यनेनेति शेषः । बाध्नायन्य इति । बध्नस्य गोत्रापत्यमिति विग्रहः । फलादि पूर्ववत् । ज्यविधावस्त्रियामित्यस्य प्रयोजनमाह-स्त्रियां कौआयनीति । कुञ्जस्यापत्यं स्त्री इति विग्रहः । स्त्रीत्वादिह न प्रत्यय इति भावः । अदन्तत्वादिह टापमाशङ्कयाह-गोत्रत्वेनेति । कृते तु ज्यप्रत्यये
For Private and Personal Use Only