________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
પૂર
सिद्धान्तकौमुदी
धातोरेचश्चेद्वान्तादेशस्तर्हि तन्निमित्तस्यैव नान्यस्य । लभ्यम् । अवश्यलाल्यम् । ' तन्निमित्तस्यैव' इति किम् । ओयते । औयत । (६५) क्षय्यजय्यौ शक्यार्थे ६।१।६१ ॥ यान्तादेशनिपातनार्थमिदम् । क्षेतुं शक्यं क्षय्यम् ।
1
यि प्रत्यय, इति चानुवर्तते । सः यादिप्रत्ययः निमित्तं यस्य सः तन्निमित्तः । यादिप्रत्यये परे धातोरेचो भवन् वान्तादेशः यादिप्रत्ययनिमित्तकस्यैव एचो भवति, नान्यस्येत्यर्थः । तदाह - यादौ प्रत्यय इत्यादिना । लव्यमिति । लूं छेदने । अचो यत् । सार्वधातुकार्धधातुकयोरित्युकारस्य गुणः ओकारः । तस्य धात्ववयवत्वात् यादिप्रत्ययनिमित्तकत्वाच्च वान्तादेशः । श्रवश्यलाव्यमिति । 'ओरावश्यके' इति लूजी यत् । अचो णितीत्यूकारस्य वृद्धिः कारः । अवश्यमित्यव्ययम् । मयूरव्यंसकादित्वात्समासः । 'लुम्पेदवश्यमः कृत्ये ' इति मलोपः । अत्र औकारस्य धात्ववयवत्वात् यादिप्रत्ययनिमित्तकत्वाच्च वान्तादेशः । ननु लव्यमवश्यलाव्यमित्यत्र वान्तो यीत्येव वान्तादेशः सिद्धः । अतस्तन्निमित्तस्यैवेति नियमार्थमिदं सूत्रमिति स्थितिः । तन्नियमविधेः किं प्रयोजनमिति पृच्छति तन्निमित्तस्यैवेति किमिति । नियमस्य किंप्रयोजनमित्यर्थः । श्रयते इति । वेञ् तन्तुसन्ताने । कर्मणि लट् । भावकर्मणोरित्यात्मनेपदम् | यक् । वचिस्वपियजादीनामिति वकारस्य सम्प्रसारणम् उकारः । पूर्वरूपम् । अकृत्सार्वधातुकयोरित्युकारस्य दीर्घः । आडा सह उकारस्य 'आद्गुण' इति गुणः ओकारः । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाभावात् न वान्तादेशः । नन्वत्र न धातुलोपसूत्रस्थभाष्यरीत्या आद्गुण इति गुणस्य ओकारस्य पदद्वयापेक्षत्वेन बहिरङ्गतया वान्तादेशे कर्तव्ये असिद्धत्वादोकाराभावान्न वान्तादेशप्रसक्तिरित्यस्वरसादाह - श्रथतेति । वेञः केवलात् कर्मणि तङ् । आत्मनेपदादि पूर्ववत् । आडजादीनामित्याट् । आटश्चेति वृद्धिः औकारः । तस्य परादिवद्भावेन धात्ववयवत्वेऽपि यादिप्रत्ययनिमित्तकत्वाभावान्न वान्तादेशः । नात्र वृद्धेर्बहिरङ्गत्वम्, पदद्वयापेक्षत्वाभावात्। 'सिद्धे सत्यारम्भो नियमार्थ:' इति न्यायेन नियमविधिसिद्धेः, तन्निमित्तस्यैवेत्येवकारस्तु विपरीत नियमव्यावृत्त्यर्थः । एवकाराभावे हि यादिप्रत्ययनिमित्तकस्य चेदेवो वान्तादेशः तर्हि धातोरेवैच इत्यपि नियमः प्रतीयते । तथा चबाभ्रव्य इत्यत्र वान्तादेशो न स्यात् । बनोरपत्यं बाभ्रव्यः मधुबभ्रुवोर्ब्राह्मणकौशिकयोरिति यञ् । ओर्गुण इत्युकारस्य गुणः ओकारः । तस्य या दिप्रत्ययनिमित्तकस्य धात्ववयवत्वाभावात् वान्तादेशो न स्यात् । अतः इष्टनियमावधारणार्थं तन्निमित्तस्यैवेत्येवकारः ।
क्षय्यजय्यौ शक्यार्थे । शक्यार्थे क्षय्यजय्यशब्दौ वाचकतया वर्तते इत्यर्थः । ननु किमपि कार्य विधेयमत्र न दृश्यते इत्यत आह-यान्तेति । प्रातिविकविधि विना सिद्धप्रक्रियस्य शब्दस्वरूपस्य निर्देशो निपातनम् । ततश्च शक्यार्थके यादौ प्रत्यये
-
[ अच्सन्धि
For Private and Personal Use Only