________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५८८
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
न्ताद्बहुव्रीहेः षच्स्यात् । दीर्घे सक्थिनी यस्य सः दीर्घेसक्थः । जलजाक्षी । 'स्वाङ्गात्' किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । ' अक्ष्णोऽदर्शनात् ' ( सू ९४४ ) इत्यच् । (८५३) अङ्गुलेर्दारुणि ५|४|११४ ॥ अङ्गुल्यन्ताद्बहुव्रीहेः बच्स्याद्दारुण्यर्थे । पश्च अङ्गुलयो यस्य तत्पश्चाङ्गुलं दारु । अङ्गुलिसदृशावयवं धान्यादिविक्षेपणकाष्ठमुच्यते । बहुव्रीहेः किम् । द्वे अङ्गुली प्रमाणमस्याः द्वयङ्गुल! यष्टिः । तद्धितार्थे तत्पुरुषे 'तत्पुरुषस्याङ्गुलेः ' ( सू ७८६ ) इत्यच् । दारुणि किम् । पञ्चाङ्गुलिर्हस्तः । (८५४) द्वित्रिभ्यां ष मूर्ध्नः ५|४|११५ ॥ आभ्यां मूर्ध्नः षः स्याद्वहुव्रीहौ । द्विमूर्धः । त्रिमूर्धः | 'नेतुर्नक्षत्रे अब्बतव्यः' (वा ३३६०) मृगो नेता यासां ताः मृगनेत्राः रात्रयः । पुष्यनेत्राः । ( ८५५) अन्तर्बहिर्म्या लोम्नः पणत्वात् तदन्तविधिरिति भावः । षच् स्यादिति । समासान्तस्तद्धितश्चेतिं ज्ञेयम् । दीर्घसक्थ इति । षच् 'यस्येति च' इति लोपः । जलजाक्षीति । जलजे इव अक्षिणी यस्या इति विग्रहः । समासे पचि 'नस्तद्धिते' इति टिलोपः । षित्त्वात् ङीष् । षित्त्वं ङीषर्थमिति भावः । दीर्घसक्थि शकटमिति । दीर्घे सक्थिनी सक्थिसदृशावीषादण्डौ यस्येति विग्रहः । अत्र सक्थिशब्दार्थयोरीषादण्डयोः 'अद्रवं मूर्तिमत्स्वाङ्गम्' इत्यादिस्वाङ्गलक्षणाभावान्न षजिति भावः । अत्र 'स्वाङ्गात्' इत्यस्य प्रत्युदाहरणान्तरमाह-स्थूलाक्षेति । स्थूलानि अक्षाणि पर्वग्रन्थयो यस्या इति बहुबीहिः । अस्वाङ्गत्वादिह न जिति भावः । ननु षजभावेऽपि नान्तलक्षणङीपि स्थूलाक्षिणीति स्यादित्यत आहश्रदणोऽदर्शनादित्यजिति । षचि तु विश्वलक्षणङीष् स्यादिति भावः । अङ्गुलेर्दारुणि । बहुव्रीहावित्यनुवृत्तस्य पञ्चम्यर्थे सप्तम्यन्तस्य अङ्गुल्या विशेषणात् तदन्तविधिरित्यभिप्रेत्याह - अङ्गुल्यन्तादिति । पञ्चाङ्गुलं दाविति । षचि 'यस्येति च' इति इकारलोपः । ननु दारुणः कथं अङ्गुलय इत्यत आह- अङ्गुलिसदृशावयवमिति । अङ्गुलिसदृशाः अवयवाः यस्येति विग्रहः । धान्येति । कुसूलादिस्थितधान्याद्याकर्षक मिति यावत् । उच्यत इति । लक्षणयेति शेषः । द्व्यङ्गुलेति । ' प्रमाणे द्वयसच' इति विहितस्य मात्रचः 'द्विगोनित्यम्' इति लुक् । अबहुव्रीहित्वादत्र न षजिति भावः । तर्हि द्वयङ्गुलिरिति स्यादित्यत आह-तद्धितार्थ इति । षचि तु ङीष् स्यादिति भावः ।
I
।
द्वित्रिभ्यान् । षेति लुप्त प्रथमाकं पदम् । द्विमूर्धं इति । द्वौ मूर्धानौ यस्येति विग्रहः । त्रिमूर्ध इति । श्रयो मूर्धानो यस्येति विग्रहः । समासान्तः । ' नस्तद्धिते' इति टिलोपः । षचि अनुवर्तमाने षग्रहणं चित्स्वरनिवृत्त्यर्थम् । नेतुरिति । नक्षत्रे विद्यमानो यो नेतृशब्दः तदन्ताद्बहुव्रीहेरप् वक्तव्य इत्यर्थः । नेता नायकः । मृगो नेतेति । मृग:मृगशीर्षम् । रात्रिनेता चन्द्रः । तद्योगान्नक्षत्रस्यापि बोध्यम् । मृगनेत्रा इति । मृगने
I
For Private and Personal Use Only