________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६
सिद्धान्तकौमुदी
[ बहुव्रीहिसमास
१४६॥ उवर्णान्तस्य भस्य गुणः स्यात्तद्धिते । अवादेशः। बाहूबाहवि । 'ओरोत्' इति वक्तव्ये गुणोक्तिः 'सज्ञापूर्वको विधिरनित्यः' ( प ९४ ) इति ज्ञापयितुम् । तेन स्वायम्भुवम् इत्यादि सिद्धम् । सरूपे इति किम् । हलेन मुखलेन । (८४८) तेन सहेति तुल्ययोगे २।२२८॥ तुल्ययोगे वर्तमानं सह इत्येतत्तृतीयान्तेन प्राग्वत् । (४६) वोपसर्जनस्य ६।३।२॥ बहुव्रीहेरवयवस्य सहस्य सः स्याद्वा । पुत्रेण सह सपुत्रः, सहपुत्रो वा आगतः । तुल्ययोगवचनं प्रायिकम् । सकर्मकः । सलोमकः । (५०) प्रकृत्याशिषि ६३1८३॥ सहशब्दः प्रकृत्या धिः । 'नस्तद्धिते' इत्यतस्तद्धिते इत्यनुवर्तते । तदाह-उवर्णान्तस्येति । बाहूबाहवीति । बाहौ बाहौ च परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः। समासः, सु. ब्लुक , पूर्वपदस्य दीर्घः, इच् । 'यस्येति च' इति बाधित्वा ओर्गुणः, भवादेशः। अ. व्ययत्वात् सुपो लुक् । ननु गुणः उकारस्थाने भवन् स्थानसाम्यादोकार एव भवति । ततश्च लाघवात् 'ओरोत्' इत्येव सिद्धे गुण इति गुरुनिर्देशो व्यर्थ इत्यत आहओरोत् इति । नचैवमपीह तद्धितसंज्ञापूर्वकत्वं दूर्वारमिति वाच्यम् , विधेयसमर्पक पदं यत्र संज्ञारूपं स एव संज्ञापूर्वकविधिरित्यभ्युपगमात् । नच 'ओत्' इति 'तपरः तत्का. लस्या संज्ञेति वाच्यम् , विधीयमानत्वादेव तत्कालत्वसिद्धया तकारस्य उच्चारणा. र्थत्वात् । स्वायम्भुवमिति । स्वयम्भुवोऽपत्यमित्यर्थे अण , स्वायम्भुवः, संज्ञापूर्वकत्वे. नानित्यत्वादोर्गुणाभावे उवङ्, आदिवृद्धिरिति भावः । स्वायम्भुवमिति पाठे तस्ये. दमित्यण । हलेन मुसलेनैति । अत्र असरूपत्वात् हलामुसलीति न भवतीति भावः।
तेन सहेति तुल्ययोगे । तुल्ययोगे इति । युगपत्कालिकक्रियायोगे इत्यर्थः। तृतीयान्ते. नेति । तेनेत्यनेन तल्लाभादिति भावः । प्राग्वदिति । समस्यते स बहुव्रीहिरित्यर्थः । असामानाधिकरण्यार्थे कबभावार्थ चेदम् । वोपसर्जनस्य। उत्तरपदे इत्यधिकृतम् । 'सहस्य सः संज्ञायाम्' इत्यतः सहस्य स इत्यनुवर्तते । उपसर्जनम् अस्यास्तीत्युप. सर्जनः, मत्वर्थे अर्शमाघच् । उत्तरपदाक्षिप्तसमासो विशेष्यम्। उपसर्जनवतः समासस्येत्यर्थः । यद्यपि सर्वेषामपि समासानां कश्चिदवयवः उपसर्जनमेव । तथापि साम
ादुपसर्जनसर्वावयवकस्येति लभ्यते । तथाच उपसर्जनस्येत्यनेन बहुव्रीहेरिति ल. ब्धम् । अवयवषष्टयेषा तदाह-बहुव्रीहेरवयवस्येत्यादिना। बहुव्रीहेरिति किम् । सह. युद्ध्वा । 'राजनि युधिकृमः', 'सहे च' इति क्वनिप् । उपपदसमासः । अबहुवीयवय. वस्य सहस्य सत्वं न । सपुत्र इति । सभावे रूपम् । पुत्रेण युगपदागत इत्यर्थः । प्रायिकमिति । इतिशब्दादिदं लभ्यते । 'विभाषा सपूर्वस्या इत्यादिनिर्देशाच्चेति भावः । सकर्मक इति । विद्यमानकर्मक इत्यर्थः । अत्र तुल्ययोगाभावेऽपि सहस्य सः। प्रकृत्या
For Private and Personal Use Only