________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०
सिद्धान्तकौमुदी
[ अच्सन्धि
ओदौतोरव् भाव एतौ स्तः। गोविकारो गव्यम् । 'गोपयसोर्यत्' (सू १५३८)। नावा तार्य नाव्यम् । 'नौवयोधर्म' (सू १६४३) इत्यादिना यत् । 'गोयूतौ छन्द. स्युपसङ्ख्यानम्' (सू ३५४३) 'अध्वपरिमाणे च' (वा ३५४४) गव्यूतिः। 'ऊतियूति-' (सू ३२७४) इत्यादिना यूतिशब्दो निपातितः । 'वान्तः' इत्यत्र वकारात् येन विधिरित्यस्यायमपवादः । वकारः अन्ते यस्य सः वान्तः। पूर्वसूत्रोपात्तः अवा. देशः आवादेशश्च विवक्षितः । तौ च कयोर्भवत इत्याकाङ्क्षायां ओदौतोरित्याल्ल. भ्यते, पूर्वसूत्रे तयोरेव तदुभयस्थानित्वेन क्लप्तत्वात्। तदाह-यकारादावित्यादिना। गव्यमिति । गो य इति स्थिते ओकारस्य अच्परकत्वाभावात् एचोऽयवायाव इत्य. प्राप्ते अवादेशोऽत्र विधीयते । अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह-गोपयसोर्यदिति । अनेन सूत्रेण गोशब्दात् विकारार्थे यत्प्रत्यय इति शेषः। नाव्यमिति । नों य इति स्थिते औकारस्य अच्परकत्वाऽभावात् एचोऽयवायाव इति अप्राप्ते वचनमिदम् । अस्ति चात्र य इत्यस्य प्रत्ययत्वमित्याह-नौ वय इति । गव्यं नाव्यमित्यत्र लोपः शाकल्यस्येति हलि सर्वेषामिति च वकारस्य लोपो न भवति, तयोः पदान्तविषयत्वात् इह च भत्वेन पदत्वबाधात्। गोर्यंतो छन्दस्युपसङ्ख्यानम् । छन्दसि वेदे यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य स्थाने अव् इति वान्तादेशो भवतीति उपसङ्ख्यानम् अधिकवचनं कर्तव्यमिति सूत्रकारः शिक्ष्यते । 'आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम्' इत्युदाहरणम् । गम्यूतिः । गोप्रचारभूमिः। गावो यूयन्ते मिश्रयन्तेऽस्यामित्यधिकरणे युधातोः क्तिनिति वेदभाष्ये भट्टभास्करः। अत्र यूतिशब्दस्य प्रत्ययत्वाभावात्तस्मिन् परतः 'वान्तो यि प्रत्यये इत्यप्राप्तौ वचनमिदम् । श्रध्वपरिमाणे च। मार्गपरिमाणविशेष गम्येऽपि यूतिशब्दे परे गोशब्दावयवस्य ओकारस्य अव इति वान्तादेशस्य उपसख्यानं कर्तव्यमित्यर्थः । लोकेऽपि प्राप्त्यर्थमिदम् । यद्यपि पूर्ववार्तिकं वैदिकप्रक्रियायामेव उपन्यसनीयम् , तथाप्यत्र अनुवृ. त्तिबोधसौकर्यार्थमिह तदुपन्यासः । गव्यूतिरिति । यावति गोशब्दः यूयते मिश्रयते श्रूयते तावानध्वा गव्यूतिः, क्रोशयुगम् । 'गव्यूतिः स्त्री क्रोशयुगम्' इत्यमरः । युधा. तोरधिकरणे क्तिन् । कथमिह युधातोर्दीर्घ इत्यत आह-ऊतियूतीति । निपातनादेव दीर्घ इति भावः । सिद्धप्रक्रियस्य निर्देशो निपातनम् । __ननु गव्यं नाव्यमित्यत्र भत्वेन पदत्वबाधात् 'लोपः शाकल्यस्य' इति 'हलि सर्वेषाम्' इति च वलोपाभावेऽपि गव्यूतिरित्यत्र लोप: स्यात् । अन्तर्वर्तिनीं विभ. क्तिमाश्रित्य पदत्वात् यूतिशब्दस्य यजादिस्वादिप्रत्ययत्वाभावेन तस्मिन् परतो भत्वाभावाच्चेत्यत आह-वान्त इत्यत्रेत्यादि । “वान्तो यि प्रत्यय" इत्यत्र वकारात् गोयंतावित्यत्र छकाराद्वा .पूर्वभागे वकारः प्रश्लिष्यत इत्यन्वयः । तर्हि व वान्त
For Private and Personal Use Only