________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७४
सिद्धान्तकौमुदी
[बहुव्रीहिसमास
९८५) इति वक्ष्यमाणो ह्रस्वः परत्वात्पुंवद्भावं बाधते । पवितरा । पवितमा । पटुचरी । पटुबातीया । दर्शनीयकल्पा । दर्शनीयदेशीया। दर्शनीयरूपा । दर्शनीयपाशा। बहुथा । प्रशस्ता वृकी वृकतिः । अजाभ्यो हिता अजथ्या। 'शसि बह्वल्पार्थस्य पुंवद्भावो वक्तव्यः' ( वा ३९२६.) बह्वीभ्यो देहि बहुशः । अल्पाभ्यो देहि अल्पशः । 'त्वतलोर्गुणवचनस्य (वा ३९२७) शुक्लाया भावः शुक्लत्वम् ,
-
त्यर्थे दर्शनीयाशब्दात् द्विवचनविभज्योपपदे तरप' इति तरप्। पुंवत्त्वे टापो निवृ. त्तिरिति भावः। दर्शनीयतमेति । मासामियमतिशयेन दर्शनीयेत्यर्थे दर्शनीयाशब्दात 'अतिशायेन तमबिष्टनौ' इति तमप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । ननु पटवी. शब्दात्तरपि तमपि च पट्वीतरा पवीतमा इत्यत्रापि पुंवत्त्वे डीषो निवृत्तौ पटुतरा पटुतमेति स्यादित्यत माह-घरूपेति। तथा च हस्वेन पुंवत्त्वे बाधिते सति ङीषो निवृत्त्यभावे तस्य हस्वे सति पद्वितरा पवितमेति रूपमित्यर्थः । __ पटुचरीति । पट्वीशब्दात् 'भूतपूर्व चरट्' इति पुंवत्त्व ङीषो निवृत्तिरिति भावः । पूर्व पटवीत्यर्थः । पटुजातीयेति । पट्वीशब्दात् 'प्रकारवचने जातीयर' इति पुंवत्त्वे डोषो निवृत्तिरिति भावः । पटुसदृशीत्यर्थः । दर्शनीयकल्पेति । 'ईषदसमाप्तौ इति दर्शनीयाशब्दात् कल्पप् । पुंवत्त्वे टापो निवृत्तिरिति भावः । प्रायेण दर्शनीयेत्यर्थः । दर्शनीयदेशीयेति । षदसमाप्तौ' इति दर्शनीयाशब्दात् देशीयर् पुंवत्त्वे टापो निवृत्ति. रिति भावः । प्रायेण दर्शनीयेत्यर्थः । दर्शनीयरूपैति । दर्शनीयाशब्दात् 'प्रशंसायां रूपप्', इति रूपपि पुंवत्त्वे टापो निवृत्तिरिति भावः । प्रशस्तत्वेन द्रष्टुं योग्येत्यर्थः । दर्शनीयपाशेति । दर्शनीयाशब्दात् 'याप्ये पाश' पुंवत्त्वे टापो निवृत्तिरिति भावः । कुत्सितत्वेन द्रष्टुं योग्येत्यर्थः । बहुथेति । बह्वीशब्दात् प्रकारवचने थाल् । पुंवत्त्वे डीषो निवृत्तिरिति भावः । बहुप्रकारेत्यर्थः । वृकतिरिति । प्रशंसायामित्यनुवृत्ती 'वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि' इति वृकीशब्दात् जातिलक्षणडीषन्तात् तिल् । पुवत्त्वे कीषो निवृत्तिरिति भावः । अजथ्येति । 'तस्मै हितम्' इत्यधिकारे 'अजाविभ्यां थ्यन्' इत्यजाशब्दात् थ्यन् । पुंवत्त्वे टापो निवृत्तिरिति भावः । 'वृक. तिरजथ्या' इत्यत्र 'जातेश्व' इति पुवत्त्वनिषेधो न, परिगणनसामर्थ्यात्। शसीति । शसि परे बह्वर्थकस्य अल्पार्थकस्य पुंवत्त्वं वक्तव्यमित्यर्थः । तसावित्यादिपरिगणितेष्वनन्तर्भावाद्वचनमिदम् । बढीभ्य इति । बह्वीभ्यो देहीत्यर्थे 'बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्' इति बह्वीशब्दात् शस् । पुंवत्त्वे डीपो निवृत्तिरिति भावः । सम्प्र. दानकारकत्वस्फोरणाय देहीति शब्दः । अल्पश इति । अल्पाभ्यो देहीत्यर्थः। पुंवत्त्वे टापो निवृत्तिरिति भावः।
For Private and Personal Use Only