________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४१
सिद्धान्तकौमुदी
[अव्ययीभाव
द्धिते ६।४।१४॥ नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् । (६०) नपुंसकादन्यतरस्याम् पा४।१०६॥ अन्नन्तं यत्क्लो तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचमम्-उपचर्म । (६१) नदीपौर्णमास्याग्रहा. यणीभ्यः ५।४।११०॥ वा टचस्यात् । उपनदम्-उपनदि। उपपौर्णमासम्-उपपौर्णमासि । उपाग्रहायणम्-उपानहायणि। (६२) भयः ५४१११॥ झयन्तादव्ययीभावाट्टज्वा स्यात् । उपसमिधम्-उपसमित् (६८३) गिरेश्च सेनक. स्य पा४।११२॥ गियन्तादव्ययीभावाट ज्वा स्यात् । सेनकाहणं पूजार्थम् ।
ल्लोप इति च । तदाह-नान्तस्येति । उपराजमिति । राज्ञः समीपमित्यर्थः। सामीप्ये उपेत्यस्याव्ययीभावः । 'अनश्च' इति टच , सुब्लुक् , टिलोपः उपराजशब्दाद्यथायथं सुप् , अम्भावः । टजन्तस्यैवाव्ययीभावसमासत्वादृचि परे अव्ययानां भमाने टिलो. पाप्रवृत्तेः 'नस्तद्धिते' इत्यारम्भः । अध्यात्ममिति । आत्मनीत्यर्थः । विभक्तयर्थे अव्य. यीभावः । शेषं पूर्ववत् । नपुंसकादन्यतरस्याम् । अन इत्यनुवृत्तं नपुंसकस्य विशेषणम्। तदन्तविधिः अनन्तात् क्लीबादिति लब्धम् । तेनाव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते, तदन्तविधिः । तदाह-अन्नन्तादिति । उपचर्मम् उपचर्मेति । चर्मणः समीपमित्यर्थः। सामीप्ये उपेत्यव्ययस्याव्ययीभावः । टचि टिलोपः अम्भावः । टजमावे उपचमेति रूपम्।
नदीपौर्णमासी । शेषपूरणेन सूत्रं व्याचष्टे-वा टजिति। अन्यतरस्यामिति टजिति चानुवर्तत इति भावः । नदी पौर्णमासी आग्रहायणी एतदन्तादव्ययीभावसमासाहज्वा स्यादिति यावत् । अत्र नदीसज्ञकस्य न ग्रहणम् , पौर्णमास्याग्रहायणीग्रहणा. लिङ्गात् । उपनदमिति । नद्याः समीपमित्यर्थः । सामीप्ये उपेत्यस्याव्ययीभावसमासः । टच् 'यस्येति च' इतीकारलोपः । उपनदशब्दात् सुप् अम्भाव इति भावः । उपनदीति । टजभावे रूपम् । नपुंसकहस्वः । 'अव्ययादाप्सुपः' इति लुक् । उमपौर्णमासमिति । पौ. णमास्याः समीपमित्यर्थः । टचि उपनदमितिवद्रूपम् । उपपौर्णमासीति । टजभावे रू. पम् । एवम् उपाग्रहायणम् उपाग्रहायणीति ज्ञेयम् । अग्रे हायनमस्याः आग्रहायणी मार्गशीर्षपौर्णमासी, अत ऊर्ध्वं मकरायनप्रवृत्त्या उदगयनप्रवृत्तेः। उदगयनादिरेव हि संवत्सरस्यादिः, 'अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः ।। इति प्रसिद्धः । झयः । झया अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते । तदन्तविधिः। अन्य. तरस्यामिति टजिति चानुवर्तते । तदाह-झयन्तादिति । गिरेश्च सेनकस्य । सेनको नामाचार्यः। पूजार्थमिति । अन्यतरस्यांग्रहणानुवृत्त्यव विकल्पसिद्धेरिति भावः ।
For Private and Personal Use Only