________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अव्ययीभावसमासप्रकरणम् ।। १७ ॥ (६४७) समर्थः पदविधिः शश१॥ पदसम्बन्धो यो विधिः स समर्था
अथ समासाः। तदेवं विभक्त्यर्थं निरूप्य तदाश्रितसमासानिरूपयिष्यन् तदुपोद्धातत्वेनाह-समर्थः पदविधिः । विधीयते इति विधिः कार्यम् । पदस्य विधिः पदविधिरि. ति शेषषष्ट्या समासः । तदाह-पदसम्बन्धी यो विधिरिति । समर्थाश्रित इति । सूत्रे समर्थशब्दः समर्थाश्रिते लाक्षणिक इति भावः । सामर्थ्य द्वि विधम्-व्यपेक्षालक्षणम् , एका भावलक्षणं च । तत्र स्वार्थपर्यवसायिनां पदानामाकाक्षादिवशायः परस्परान्वयः तत् व्यपेक्षाभिधं सामर्थ्यम् , विशिष्टा अपेक्षा व्यपेक्षेति व्युत्पसे:, सम्बद्धार्थः समर्थ इति व्युत्पत्तेश्च । इदं च राज्ञः पुरुष इत्यादिवाक्य एव भवति । तन्त्र र एकैकस्य शब्दस्य यो यः सन्निहितो योग्यश्च तेन तेनान्वयो भवति । यथा राज्ञः पुरुषोऽश्वाचेति, राज्ञो देवदत्तस्य च पुरुष इति, ऋखुल्य राज्ञः पुरुष इति च । एका भावलक्षणसामयं तु प्रक्रियादशायां प्रत्येकमर्थवत्वेन पृथक् गृहीतानां पदानां समुदायशक्त्या विशिष्टकार्थप्रतिपादकतारूपम् । सङ्गतार्थः समर्थः, संसृष्टार्थः समर्थ इति व्युत्पत्तः । सङ्गतिः संसर्गश्च एकीभाव एव । यथा-सङ्गतं घृतं तैलेनेति एकी. भूतमिति गम्यते, यथा वा संसृष्टोऽप्तिरिति एकीभूत इति गम्यत इति भाष्याच्च । इदं च सामयं राजपुरुष इत्यादिवृत्तावेव । अत एव ऋद्धस्य राजपुरुष इत्येवं राज्ञि पुरुषविशेषणे ऋद्धत्वविशेषणं नान्वेति, विशिष्टस्य एकपदार्थतया राज्ञः पदाथकदेशत्वात् । देवदत्तस्य गुरुकुलमित्यत्र तु उपसर्जनस्य नित्यसापेक्षत्वात् समासः । यद्वा गुरुवदेवदत्तोऽपि विशेष्ये प्रधाने कुल एवान्वेति, तत्र गुरुणा कुलस्य उत्पाद्यत्वसम्बन्धेनान्वयः । देवदत्तेन तु कुलस्य तदीयगुरुत्पाद्यतयाऽन्वयो गुरुगर्भः । उक्तं च हरिणा
"सम्बन्धिशब्दः सापेक्षो नित्यं सर्वः समस्यते । वाक्यवत्सा व्यपेक्षा हि वृत्तावपि न हीयते ॥" इति । "समुदायेन सम्बन्धो येषां गुरुकुलादिना।
संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह ॥" इति च । एतेन 'अयश्शूल' इति सूत्रे भाष्ये 'शिवस्य भगवतो भक्त इत्यर्थे शिवभागवतः इत्यादि व्याख्यातम् । एकार्थीभावश्चायमलौकिकविग्रहवाक्ये कल्प्यते । यथा लादेशभूतशतृकानचोः अप्रथमासामानाधिकरण्यं कलप्यते तद्वत् । अत एव 'लस्य अप्र. थमासमानाधिकरणेनार्थेनायोगादादेशानुपपत्तिः, तस्य कापि प्रयोगामावादित्याक्षिण्य आदेशे सामानाधिकरण्यं दृष्ट्वा अनुमानात् गन्तव्यं प्रकृतेरपि तद्भवति' इति 'खटाशतृशानचौ' इति सूत्रभाष्ये समाहितम् । 'सिद्धानां शब्दानामन्याख्यानात्
For Private and Personal Use Only