________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
=
सिद्धान्तकौमुदी
। (५६१) अन्तर्धी येनादर्शनमिच्छति १ ४ २८ ॥ व्यवधाने सति यत्क - स्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्णः । अन्तर्धौ किम्, चौरान् न दिदृक्षते । इच्छतिग्रहणं किम् । अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् । ( देवदत्ताद्यज्ञदत्तो निलीयते) । (५२) आख्यातोपयोगे ९४ २६ ॥ नियमपूर्वक विद्यास्वीकारे वक्ता प्राक्प्रज्ञः स्यात् । उपाध्यायादषौते । उपयोगे किम् । नटस्य गाथां शृणोति । (५६३) जनिकर्तुः प्रकृतिः ।
[ कारक
500
·
'काशस्यापादानत्वस्य परत्वादीप्सिततमे माणवके बाधः सिध्यति । 'कर्तुरीप्सिततममित्यारब्धे च द्वेष्योदासीनसङ्ग्रहार्थं ' तथायुक्तम्' इत्यप्यारब्धव्यमित्यास्तां 'तावत् । भाष्ये तु बुद्धिकल्पितसंयोगविश्लेषकृतमपादानत्वमाश्रित्य प्रत्याख्यात. मिदं सूत्रम् ।
1
अन्तर्धौ । अन्तर्धावित्येतत् व्याचष्टे - व्यवधाने सतीति । व्यवधानेनेति यावत् । यत्कर्तृकस्येति । येनेति कर्तृतृतीयेति भावः । श्रात्मनो दर्शनस्येति । आत्मन इति दर्शन शब्दयोगे कर्मणि षष्ठी । आत्मन इत्यध्याहारलभ्यम् । अत एव येनेति कर्तरि तृतीया सङ्गच्छते । अन्यथा कृद्योगषष्ठीप्रसङ्गात् । आत्मन इत्यध्याहारे तु उभयप्राप्तौ - कर्मण्येवेति नियमान्न कृद्योगषष्ठी । आत्मशब्देन इच्छतिकर्ता विवक्षितः । व्यवधानेन स्वविषये यत्कर्तृकदर्शनस्य अभावमिच्छतीति यावत् । मातुर्निलीयते कृष्ण इति । 'लीड श्लेषणे' यन्त्रिकरणः । इह तूपसर्गवशात् व्यवधानेन परकर्तृकस्वविषयक दर्शनविरहानुकूलव्यापारे वर्तते । ततश्च कृष्णः मातृकर्तृकस्वविषयकदर्शनविरहाय कुड्यादिना प्रच्छन्नो भवतीत्यर्थः । अत्र व्यवधानमाश्रित्य मातृकर्तृकस्वविषयकदर्शनविरहस्य कृष्णेनेष्यमाणतया मातुरपादानत्वात् पञ्चमी । कर्तृतृतीयापवादोऽयं षष्ठयपवादो वा । भाष्ये तु बुद्धिकृतमपादानत्वमाश्रित्य इदमपि प्रत्याख्यातम् । आख्यातोपयोगे । आख्याता उपयोगे इति छेदः । आख्यातेति तृजन्तात् प्रथमैकवचनम् । उपयोग पदं व्याचष्टे - नियमपूर्वकेति । भाष्ये तथोक्तेरिति भावः । आख्यातेति तृजन्तं व्याचष्टे वक्तेति । अध्यापयितेत्यर्थः । उपाध्यायादधीते इति । नियमविशेषपूर्वकं उपाध्यायस्योच्चारणम् अनुच्चारयतीत्यर्थः । षष्ठ्यपवादोऽयम् । भाष्ये तु उपाध्यायान्निर्गतं वेदं गृहणातीत्यर्थमाश्रित्य प्रत्याख्यातमिदम् ।
For Private and Personal Use Only
निकर्तुः प्रकृतिः । जनिर्जननमुत्पत्तिः । 'जनी प्रादुर्भावे' दैवादिकोऽकर्मकः । ' इजादिभ्यः' इति भावे इण् । 'जनिवध्योश्च' इति निषेधान्नोपधावृद्धिः । जनेः कर्तेति विग्रहः । शेषषष्ट्या समासः । 'तृजकाभ्यां कर्तरि । इति निषेधस्तु कारकषष्ठया
1