________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १६ ]
बालमनोरमासहिता।
४३३
गाति । सुखेन दुःखेन वा यातीत्यादि (५६२) दिवः कर्म च १४४४३॥ दिषः साधकतमं कारक कर्मसझं , स्यात् , चाकरणसम्झम् । अक्षरक्षान्वा दीव्यति । (५६३) अपवर्गे तृतीया २॥३६॥ अपवर्गः फलप्राप्तिः, तस्यां योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्ना क्रोशेन वा अनुवाकोऽधीतः । अपवर्ग किम् । मासमधीतो नायातः। (५६४) साहयुक्ते. ऽप्रधाने २।३।१६॥ सहायन युक्तेऽप्रधाने तृतीया स्यात् । पुत्रेण, सहा. गतः पिता । एवं साकंसासमंयोगेऽपि । विनापि तद्योगं तृतीया। 'वृद्धो यूना(सू ९३१) इत्यादिनिर्देशात् । (५६५) येनाविकारः २३॥२०॥ येनान द्विद्रोणम् । पात्रादित्वान्न बीत्वम् । द्विद्रोणसम्बन्धि धान्यमित्यर्थः । षष्ठी प्राप्ता। द्विद्रोणपरिमितधान्यमूल्यं हिरण्यं द्विद्रोणं, तेन क्रीणातीत्यर्थे तु करणत्वादेव सिद्धम् इति भाष्यम् । सुखेनेति । सुखजनक यानं करोतीत्यर्थः। क्रियाविशेषणम् । द्वितीया प्राप्ता । इत्यादीति । नाम्ना सुतीक्ष्णः । नामसम्बन्धिसृतीक्ष्णत्ववानित्यर्थः । नामज्ञाप्यसुतीक्ष्णत्ववानित्यर्थे तु 'इत्थम्भूतलक्षणे इत्येव सिद्धम् । धान्येन धनवानित्यत्र तु अभेदस्तृतीयार्थः । धान्याभिनधनवानित्यर्थः । वतित्वेन वहिं जानामीत्यत्र तु प्र. कारत्वं तृतीयार्थः । वड़ित्वप्रकारकवकिज्ञानवानस्मीत्यर्थ इत्याग्रुह्यम् ।
दिवः कर्म च । साधकतममित्यनुवर्तते । तदाह-दिवः साधकतममिति । दिवुधात्वर्थ प्रति साधकतममित्यर्थः । चादिति । चकारात् करणसंज्ञकमित्यपि लभ्यत इत्यर्थः। अपवर्गे तृतीया। अपवर्गः समाप्तिः, 'कर्मापवगें लौकिका अग्नयः' इत्यादौ दर्शनात् । इह तु फलप्राप्तिर्विवक्षिता । फलप्राप्तिपर्यन्तत्वात् प्रायेण क्रियायाः। तदाहअपवर्गः फलप्राप्तिरिति । कालावनोरिति । अनेन 'कालाध्वनो इति द्वितीयाया अयमपवाद इति सूचितम् । भहेति । अहि क्रोशे वा निरन्तरम् अनुवाकोऽध्ययनेन गृहीत इत्यर्थः। नायात इति । न गृहीत इत्यर्थः। सहयुक्ते । 'पृथग्विनानानामिा इतिवत् सहेनेत्येव सिद्धे युक्तग्रहणं सहार्थकशब्दानां साकमित्यादीनामपि ग्रहणार्थमित्याह-सहार्थेनेति । पुत्रेणेति । पितुरन्त्रागमनक्रियासम्बन्धः शाब्दः । पुत्रस्य तु तत्साहित्यगम्य आर्थिक इति तस्याप्राधान्यम् । यद्यप्यागमनक्रियाकर्तृत्वादेव पु. वात् तृतीया सिद्धा । तथापि पुत्रेण सह स्थूल इत्याद्येवास्य मुख्योदाहरणम् इति. भाष्ये स्पष्टम् । अर्थग्रहणस्य प्रयोजनमाह-एवं साकमिति । ननु 'पुत्रेणागतः पिता' इत्यन्न सहादिशब्दाभावात् कथं तृतीयेत्यत आह-विनापीति । 'वृद्धो यूना तल्लक्ष. गाचेत्' इति सूत्रे सहादिशब्दाभावेऽपि तदर्थावगमेऽपि तृतीयानिर्देशदर्शनादित्यर्थः। येनाङ्गविकारः। अङ्गान्यस्य सन्तीत्यङ्ग शरीरम् । अर्शआयच् । तस्य विकार इति
बा० २०
For Private and Personal Use Only