________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४१०
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
था गेहूं प्रविशतीत्यत्रैव स्यात् । ( ५३६) अनभिहिते २|३|१|| इत्यधिकृत्य । (५३७) कर्मणि द्वितीया २|३|२|| अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि 'प्रातिपदिकार्थमात्रे' इति प्रथमेव । अभिधानं च प्रायेण तिकृत्तद्धितसमासैः । तिङ्, हरिः सेव्यते । कृत्, लक्ष्म्या सेवितः ।
1
[ कारक
पादानत्वनिवृत्त्यर्थत्वादिति प्रकृतसूत्रभाष्ये स्थितम् । तदेतद्वारणार्थानामिति सूत्रव्याख्यावसरे स्फुटीभविष्यति । प्राचीनस्तु कैश्चित् 'तमब्ग्रहणं किम्, पयसा ओदनं भुङ्क्ते' इति ग्रन्थः केवलत मब्ग्रहणप्रयोजनपरतया व्याख्यातः । ते भाष्यविरुद्धत्वादुपेक्ष्याः । ननु 'अधिशीङ्स्थासां कर्म' इत्यतोऽनुवृत्तेरह कर्मग्रहणं व्यर्थमित्यत आह - कर्मग्रहणमाधारेति । अधिशीङित्यत्र हि आधारः इत्यनुवर्तते । इहापि तदनुवृत्तिर्माभूदिति कर्मग्रहणमित्यर्थः । ननु हरि भजतीत्यादावसम्भवादेव तदनुवृत्तिर्न भविष्यतीत्यत आह- अन्यथा गेहं प्रविशतीत्यत्रैव स्यादिति । हरिं भजतीत्यादौ न स्यादित्येवकारार्थः ।
1
1
अनभिहिते । इत्यधिकृत्येति । द्वितीयादि वक्ष्यत इत्यर्थः । कर्मणि द्वितीया । 'अनभि हिते' इत्यनुवृत्तं व्याचष्टे - श्रनुक्ते इति । हरिं भजतीति । तुष्टयनुकूलपरिचरणात्मकव्यापारो भजेरथः, पूजादिव्यापारेण हरिं तोषयतीत्यर्थः । कर्तृनिष्ठपूजनादिव्यापार. प्रयोज्यतुष्टिरूपफलाश्रयत्वाद्धरिः कर्म । हरिनिष्टतुष्टयनुकूल एकदेवदत्तनिष्ठो वर्तमानो व्यापार इति बोधः, 'भावप्रधानमाख्यातम्' इति निरुक्तकारयास्कवचनात् । क्रियाप्रधानं तिङन्तमिति तदर्थः । एवं च हरिनिष्टतुष्टयनुकूलव्यापाराश्रयो देवदत्त इति प्रथमान्तविशेष्यकबोधस्तार्किकसम्मतो नादर्तव्य इति मन्जूषादौ प्रपञ्चितम् । अभिfear | हरिः सेव्यते इत्यादाविति शेषः । प्रथमैवेति । तद्विधावनभिहिताधिकाराभावात् 'अभिहिते प्रथमा' इति वार्तिकाच्चेति भावः । अत्र भाष्ये कटं करोति भीधममुदारं दर्शनीयं शोभनमित्यत्र कटशब्दादुत्पाद्यमानया द्वितीयया कर्मणोऽभिहितत्वात् भीष्मादिभ्यो द्वितीया न प्राप्नोतीत्याशङ्कय 'तिकृत्तद्धितसमासैरभिधानम्' इति परिगणितम् । तत्र प्रायेणेत्यध्याहृत्याह – अभिधानं चेति । समासैरित्यनन्तरं विवक्षितमिति शेषः । तिङिति । अविभक्तिकनिर्देशोऽयं तिङभिधानप्रदर्शनाय । हरिः सेव्यत इति । 'लः कर्मणि' इति कर्मणि लकारः । 'भावकर्मणोः' इत्यात्मनेपदम् । तिङन्तेन अभिहितत्वाद्धरेः कर्मणो न द्वितीयेति भावः । हरिं भजतीति वाक्यार्थः । कर्तृकर्म लकारयोरेकरूप एव वाक्यार्थबोध इति वैयाकरणसमयः । कृदिति । तिङितिषदयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । लक्ष्म्या सेवित इति । हरिरिति शेषः । भूते कर्मणि क्तः कर्तरि तृतीया । लक्ष्मीनिष्ठपरिचरणजनिततुष्टयाश्रयो हरिरिति बो
For Private and Personal Use Only