________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३७८
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
तणति नितान्तानाम्' (फि ३३) इति फिट्सूत्रेणायुदात्तः । ' येण्या शलल्या' इति गृह्यसूत्रम् | त्रीण्येतान्यस्या इति बहुव्रीहिः । अनुदात्तात् किम् । श्वेता । 'घृतादीनां व' (फि. २१) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री । 'पिशङ्गादुपसङ्ख्यानम्' ( वा २४५५) । पिशङ्गी - पिशङ्गा । 'असितपलितयोर्न' ( वा २४५३) । अक्षिता । पलिता । 'छन्दसि वनमेके ( वा २४५४) असिक्नी । पलिक्नी । अवदातशब्दस्तु
1
रस्म चोदात्तत्वे 'अनुदात्तं पदमेकवर्जम्' इति शिष्टस्वरेण अवशिष्टानामनुदात्तत्वादसानुदात्तत्वमित्यर्थः ।
I
ननु 'अनुपसर्जनात्' इत्यनुवृत्तस्य श्रुतवर्णविशेषणत्वमेव युक्तम् नतु तदन्तविविलभ्यवर्णान्तविशेषणत्वमित्यत आह- त्र्येण्येति । श्रीणि एतानि श्वेतानि अवयवसंस्थानानि यया इति बहुव्रीहौ त्र्येतशब्दः । तत्र एतशब्दस्य वर्णवाचिनः उपसर्जनत्वात् ङीनत्वे न स्याताम् । अनुपसर्जनादित्यस्य वर्णान्तविशेषणत्वे तु त्र्येतशब्दस्यानुपसर्जनत्वान्न दोष इति भावः । शलल्येति । शल्यकाख्यमृगविशेषस्य अङ्गरुहा सूची शललीति याज्ञिकप्रसिद्धिः । गृह्यमिति । गृह्यन्ते संगृह्यन्ते औपासनाग्निसाsयकर्माण्यत्रेति व्युत्पत्त्या आपस्तम्बाश्वलायनादिप्रणीत कल्पसूत्र विशेष उच्यते । त्र्येण्येति णत्वमार्षम् । यजुर्वेदे तु 'त्रि एण्या शलल्या निवर्तयेत' इति पठितम् । तत्र श्रीणि एतानि श्वेतानि यस्या इति विग्रहः । यणभावो णत्वं च आर्षमिति वेदभाष्ये भट्टभास्करः । ननु 'वर्णानां तणति' इति श्वेतशब्दस्याद्युदात्तत्वात् शिष्टस्वरेणानुदासान्तत्वमेवेत्यत आह - घृतादीनामिति । श्रत इत्येवेति । 'अजाद्यतष्टाप्' इत्यस्मादत इत्यनुवर्तत एवेत्यर्थः । शितिः स्त्रीति । 'शिती धवलमेचकौ' इत्यमरः । पिशङ्गीति । 'घावान्ते' इति पिशङ्गशब्दस्य मध्योदात्ततया शिष्टस्वरेणानुदासान्तत्वेऽपि तोपधत्वाभावात् अप्राप्तो ङीबुपसङ्ख्यायते । 'अन्यतो ङीष् इति वक्ष्यमाणङीषोऽपवादः । स्वरे विशेषः । असितेति । वार्तिकमेतत् । असितशब्दस्य कृष्णवाचकतया पलितशब्दस्य श्वेतवाचकतया च 'वर्णादनुदात्तात्' इति प्राप्ते ङीब्नत्वे निषिध्येते । छन्दसि क्नमेके इति । इदमपि वार्तिकम् । असितपलितयोस्तकारस्य डीप्सन्नियोगेन कनादेशम् । अन्ये आचार्या इच्छन्तीत्यर्थः । असिक्नोति । असितशब्दात् ङीप्, तकारस्य क्नादेशे पररूपे 'यस्येति च' इत्यकारलोपः । क्नू इति नकारान्त एवादेश इत्यन्ये । एवं पलिक्नीत्यपि । 'पलितं जरसा शौक्यम्' इत्यमरः । ननु 'अवदातः सितो गौरः' इति कोशादवदातशब्दस्य वर्णवाचित्वात् 'लघावन्ते' इति मध्योदाततया अनुदात्तान्तत्वात्तोपधत्वाच्च 'वर्णादनुदात्तात् इति ङीन्नत्वे स्यातामित्यत भाई - श्रवदातशब्दस्त्विति । 'अवदातः सिते पीते शुद्धे' इति कोशात् 'दैप् शोधने'
For Private and Personal Use Only