________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३७५
चेन । पत्नीव पत्नीत्युपचारात् । यद्वा । आचारक्किबन्तात्कर्तरि क्विप् । अस्मिश्च पक्षे, पत्नियो, पस्नियः इतीयविषये विशेषः । सपूर्वस्य किम् । गवा पतिः स्त्री। (४४२) नित्यं सपल्यादिषु ४३१॥३५॥ पूर्वविकल्पापवादः । समानस्य सभा. वोऽपि निपात्यते । समानः पतिर्यस्याः सा सपत्नी । एकपत्नी । वीरपत्नी। (४६३)
नन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ ।' इत्यमरः । व्यस्ते इति । विग्रहवाक्ये इत्यर्थः। ततश्च सपूर्वेत्वाभावात् न प्रकृतसूत्रेण नत्वविकल्पः । यज्ञसंयोगाभावाच्च न पूर्व. सूत्रेण । अतो वृषलस्य पत्नीत्यनुपपत्रमित्याक्षेपः । इति चेन्नैति । इत्याक्षिपसि चेत् तयुकमित्यर्थः । पत्नीवेति । यज्ञसंयुक्तायां द्विजभार्यायां यः पत्नीशब्दो व्युत्पादितः तस्मैव शूदस्त्रियामपि अयशसंयुक्तायां पाणिग्रहणादिधर्मपुरस्कारेण गोण्या वृत्त्या प्रयोगः । यथा गमायामिति स्त्रीलिङ्गस्य तीरे प्रयोगः। उक्तं च भाष्ये-'तुषजकस्य पत्नीत्युपमानात्सिद्धम्। इति । यद्वेति । प्रौढिवादमात्रमिदम् , स्त्रियामाचारविबन्त. प्रकृतिकक्किबन्तशब्दाः न सन्तीति 'अनुपसर्जनात्' इत्यत्रोक्तत्वात् । सपूर्वस्येति किमिति । प्रातिपदिकविशेषणतया पतिशब्दस्य तदन्तलाभे सति पतिशब्दान्तस्य सपूर्वत्वाव्यभिचारात् सपूर्वस्येति किमर्थमिति प्रश्नः। गवां पतिः स्त्रीति । स्वामिनी रक्षित्री वेत्यर्थः । असमस्तत्वात् गवामित्यस्य न पूर्वावयवत्वमिति भावः। यद्यपि 'यत्र सब्याते पूर्वो भागः पदं तत्र चेत् प्रातिपदिकसज्ञा भवति तर्हि समासस्यैव' इति नियमेन गवां पतिः इति समुदायस्य पत्यन्तत्वेऽपि प्रातिपदिकत्वाभावादेवात्र नत्वविकल्पो न भवति। तथापि गवां पतिरित्यत्र पतिशब्दस्यैव व्यपदेशिवत्वेन तदन्ततया नत्वविकल्पप्राप्तौ तन्निवृत्त्यर्थ सपूर्वस्येति वचनमिति भावः । वस्तुतस्तु 'व्यपदेशिवद्भावोऽप्रातिपदिकेन' इति निषेधादिह केवलपतिशब्दस्य पतिशब्दान्त. त्वाभावादेव नत्वविकल्पनिवृत्तिसिद्धेः सपूर्वस्येति स्पष्टार्थमित्याहुः।
नित्यं सपत्न्यादिषु । विषयसप्तम्येषा। सपत्न्यादिविषये तत्सिद्धयर्थे नित्यं नत्वमित्यर्थः । पूर्वविकल्पैति । 'विभाषा सपूर्वस्य' इति विकल्पस्यापवाद इत्यर्थः । आर. म्भसामर्थ्यादेव नित्यत्वे सिद्धे नित्यग्रहणं स्पष्टार्थम् । ननु समानः पतिर्यस्याः सा सपत्नीति वक्ष्यति । तत्र समानशब्दस्य सभावोऽनुपपन्नः, अतः सदृशपर्यायेण सहशब्देनैव बहुव्रीहिराश्रयणीयः । एवं च 'वोपसर्जनस्य' इति वैकल्पिकः सभाव इत्यत आह-समानस्येति । इह गणे समान, एक, वीर, भ्रातृ, पुत्र इति समानादयः पठिताः। अतः समानशब्देनैव बहुव्रीहिरुचितः। तस्य च निपातनादेव नित्यं सभाव इति भावः । समानः पतिरिति । अत्र समानशब्द एकपर्यायः, पतिशब्दस्तु विवाहनिबन्धन. भर्तृशब्दपर्यायः । वीरपत्नीति । वीस पतिर्यस्याःइति विग्रहः । सपत्न्यादित्वात्रत्वम् ।
For Private and Personal Use Only