________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १३ ]
बालमनोरमासहिता ।
३२१
क्लोपस्य स्थानिवत्त्वादझलन्तत्वान्न नुम् । भजन्तलक्षणस्तु नुम् न । स्वविधौ स्थानिवत्त्वाभावात् । बेभिदि ब्राह्मणकुलानि । चेच्छिदि । इति दान्ताः ॥
गवाक्छब्दस्य रूपाणि क्लोबेऽर्चागतिभेदतः । असन्ध्यवपूर्वरूपैर्नवाधिकशतं मतम् ॥
चर्च' इत्यभ्यासभकारस्य जश्त्वेन बकारे, 'गुणो यङ्लुको:' इति गुणे, बेभिद्य इति रूपम् । तस्मात् 'सनाद्यन्ताः' इति धातुत्वात् क्विप्, अतो लोपः, 'यस्य हलः' इति कोपः । बेभिदशब्दात् स्वमोर्लुक्, जश्त्वचत्वें बेभिद् बेभित् इति रूपमिति भावः । बेमिदी इति । औक: श्यां रूपम्। जशसोश्शौ झलन्तलक्षणनुममाशङ्कय आहशाविति । स्थानिवत्वादिति । 'अचः परस्मिन्' इत्यनेनेति शेषः । न चात्र अल्लोपस्थानिभूतादचः पूर्वोः दकार एव न स्विकारः, तस्य दकारेण व्यवधानात् तथा च तस्य नुम विधिः स्थानिभूतादचः पूर्वस्य विधिनेति वाच्यम्, 'अचः परस्मिन्' इत्यत्र व्यवहित पूर्वस्यापि ग्रहणस्योकत्वात् । 'क्वौ लुप्तं न स्थानिवत्' इति तु न सार्वत्रिकमिति 'दीधीवेवीटाम्' इत्यत्र कैयटे स्पष्टम् । नन्वल्लोपस्य स्थानिवत्त्वात् झलन्तलक्षणनुमोऽभावेऽपि अजन्तलक्षणो नुम् दुर्बार हत्यत आह-अजन्तलक्षणस्तु नुम् नैति । कुत इत्यत आह-स्वविधौ स्यानिवत्वाभावादिति । अल्लोपस्य स्थानिवत्वमाश्रित्य मित्त्वादन्त्यादचः परः प्रवर्तमानो हि नुम् दकारोपरितनस्य अका• रोपकक्षित देशस्योपरि प्रवृत्तिमर्हति तथाच लोपस्थानिभूतस्य स्वस्यैवात्र नुम्बिधिः । तस्मिन् कर्तव्ये अल्लोपस्य स्थानिवस्वं न सम्भवति, स्थान्यपेक्षया पूर्वस्यैव विधौ 'अचः परस्मिन्' इत्यस्य प्रवृत्तेः । स्थानिवत्सूत्रमपि स्थानिभूतस्य स्वस्य कार्यविधौ न प्रवर्तते, अनल्विधाविति निषेधादित्यर्थः । 'अचः परस्मिन्' इति सूत्रे पूर्वविधा - वित्यपनीय 'अपरविधाविति वक्तव्यं स्वविधौ स्थानिवत्वार्थम्' इति वार्तिकं तु भाष्ये प्रत्याख्यातमित्यदोषः । इति दान्ताः ।
1
अथ चकारान्ता निरूप्यन्ते ॥
जायन्ते नव सौ तथामि च नवभ्यांभिसभ्यसां संगमे षट्सड्ख्यानि नवैव सुप्यथ जसि श्रीण्येव । तद्वच्छसि । चत्वार्यन्यवचसु कल्य विबुधाः शब्दस्य रूपाणि त
ज्जानन्तु प्रतिभास्ति चेन्निगदितुं षाण्मासिकोऽत्रावधिः ॥
इति प्राचीनस्य कस्यचित् प्रश्नस्य श्लोकद्वयेन उत्तरमाह- गवाक्छब्दस्येति । श्रर्चागतिभेदतइति । 'अनिदिताम्' इत्यचेर्गतौ नकारस्य लोपः । पूजायां तु 'नाञ्चेः पूजाग्राम' इति निषेधान्नस्य लोपो नेत्येवं गतिपूजात्मकार्थभेदनिवन्धनन लोपतदभावा२१ बा०
For Private and Personal Use Only