________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[हलन्तपुंल्लिम
चम् । भाषायाम् किम् । युवं वस्त्राणि । मपर्यन्तस्य (सू ३८३) किम् । साक.
कस्य मा भूत् । युवकाम् । आवकाम् । 'स्वया' 'मया' इत्यत्र 'ल्या' 'भ्या' इति मा भूत् । 'युवकाभ्याम्' 'आवकाभ्याम्' इति च न सिध्येत् । (३८)
इत्यर्थः । भाषायामित्यस्य तु लौकिकव्यवहारे इत्यर्थः । युवाम् आवामिति । युव अद् अम्, आव अद् अम् इत्यत्र दकारस्य आत्वे पूर्वयोरकारयोः पररूपे ततः सवर्णदीचे 'अमि पूर्वः' इति भावः । औडीत्येव सुवचमिति। द्वितीयाद्विवचनेऽप्यात्वस्य इत्या. दिति भावः । युवं वस्त्राणीति । युष्मद् औ, इति स्थिते मपर्यन्तस्य युवादेशे सति शेषलोपे रूपम् । ___ मपर्यन्तस्य किमिति । युष्मदस्मदोः समस्तयोरेव युवावादेशयोः कृतयोरपि आत्वे पूर्वरूपे च युवाम् आवामिति सिद्धेरिति प्रश्नः । साकच्कस्येति । 'अव्ययसर्वनाम्माम्' इति टेः प्रागकचि युष्मकदू औ, अस्मक औ इति स्थिते के प्रथमयोः' इत्यमि 'युवावौ द्विवचने' इति समस्तयोः साकच्कयोस्तन्मध्यपतितन्यायेन युवावादेशयो। 'प्रथमायाश्च' इति दकारस्य आत्वे अमि पूर्वे च युवाम् आवाम् इत्येव स्यात् । ककारो न शूयेत। अतो मपर्यन्तस्येति वचनमित्यर्थः । ननु समुदायादेशत्वेऽपि 'ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच , अन्यत्र सुबन्तस्य टेः प्राक , इति व्यवस्थाया वक्ष्यमाणत्वाधुवामावामिति परिनिष्ठितसुबन्तयोष्टेः प्रागकचि युवकाम् आवकामिति सिध्यत्येव । अत्र साकच्कयोयुवावादेशाप्रसक्तरित्यस्वरसा. दाह-त्वया सयेति । यदि मपर्यन्तस्येति न स्यात् तदा 'त्वमावेकवचने' इति त्वमा. देशौ समस्तयोः स्याताम् । ततश्च तृतीयैकवचने युष्मद् आ, अस्मद् आ इति स्थिते समस्तयोः स्थाने त्वमादेशयोः त्व आ, म आ इति स्थिते 'योऽचि' इति अकारस्य पत्वे त्व्या म्या इति स्यात् । अतो 'मपर्यन्तस्य' इति वचनम् । सति तस्मिन् मप. यन्तस्य त्वमादेशयोः कृतयोः त्व अद् आ,म अद् आ इति स्थिते अकारयोः पररूपे दकारस्य यत्वे च त्वया मया इति सिध्यतीत्यर्थः । ननु 'योऽचि' इति सूत्रस्थाने 'अच्ये' इति सूत्रमस्तु । अजादिविभक्तौ युष्मदस्मदोरन्त्यस्य एकारः स्यादिति तदर्थः । तथाच त्वमयोः समस्तादेशत्वेऽपि तदन्त्यस्य अकारस्य एत्त्वे अयादेशे च कृते त्वया मयेति सिध्यतीत्यस्वरसादाह-युवकाभ्यामावकाभ्यामिति च न सिध्येदिति । असति मपर्यन्तवचने इति शेषः । ओकारसकार इत्यादिवचनेन भ्यामि टेः प्रागकचि तन्मध्यपतितन्यायेन साकच्कयोः स्थाने युवावादेशयोः युवाभ्यामावाभ्यामित्येव स्यात् । ककारो न श्रूयेत । युष्मकद अस्मकदू इत्यत्र मपर्यन्तस्यैव युवावादेशयोस्तु. बुष्मदस्मदोरनादेशे इत्यात्वे युवकाभ्याम् आवकाभ्यामिति निबांधमित्यर्थः ।
For Private and Personal Use Only