________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२०
सिद्धान्तकौमुदी
[भजन्तनपुंसकलिङ्ग
-
ध्यम् । इत्यदन्ताः ॥ (३१८) इस्वो नपुंसके प्रातिपदिकस्य शस४॥ क्लीवे प्रातिपदिकस्थाजन्तस्य इस्वः स्यात् । श्रीपं ज्ञानवत् । श्रीपाय । पत्र पतिपातपरिभाषया 'मातो धातोः' (सू २४०) इत्याकारलोपो न । इत्यादन्ताः । (३१६) स्वमोनपुंसकात् ७२२३n क्लीबादशात्परयोः स्वमोल्क् स्यात् ।
अथ मादन्ता निरूप्यन्ते । श्रियं पातीति श्रीपाशब्दो विश्वपाशब्दवत् विजन्तः जिवन्तो वा । तस्य नपुंसकत्वे हस्वविधानमाह-इस्वो नपुंसके । इस्वश्रुत्या उपस्थितेन अच इत्यनेन प्रातिपदिकस्य विशेषणात् तदन्तविधिरित्याह-क्लीव इत्यादिना । नच कुले इति द्विवचने एकादेशस्य पूर्वान्तत्वेन ग्रहणात् अजन्तप्रातिपदिकत्वाद्धस्वः स्यादिति वाच्यम्, अर्थवदधातुः इत्यतः प्रातिपदिकग्रहणनुवृत्तौ पुनः प्रातिपदिकग्रहणेन अन्तवद्रावतः प्रातिपदिकत्वे हस्वाभावबोधनात्। ज्ञानवदिति । हस्वविधानात् दीर्धान्तत्वप्रयुक्तो न कश्चिद्विशेष इति भावः । जाशसोः शिः श्रीपाणिति रूपम् , भिचपदस्थत्वेऽपि 'एकाजुत्तरपदे णः' इति णत्वप्रवृत्तः । श्रीपेण, इनादेशे गुणे तस्य पूर्वान्तत्वादुत्तरपदस्य एकाच्त्वात्स्यादेव णत्वम् । श्रीपायेति । श्रीपाशब्दस्य 'इस्वो नपुं. सके' इति स्वत्वे डेयर्यादेशे 'सुपि च' इति दीधै रूपम् । सन्निपातपरिभाषा तु कष्टायेति निर्देशात् न प्रवर्तत इति प्रागुतम् । नन्वत्र हस्वत्वेकृतेऽपिप इत्यस्य एकदेशविकृतन्यायेन धातुत्वानपायात् दीर्धे कृते आकारान्तत्वाच्च 'आतो धातोः' इत्याल्लोपः स्यात् , यादेशस्य स्वतो यकारादितया स्थानिवत्त्वेन स्वादिप्रत्ययतया च तस्मिन् परे भत्व. स्यापि सत्त्वादित्यत आह-अत्र सन्निपातेति। ननु उपजीव्यविघातकं प्रति उपजीवर्क निमित्तं न भवतीति सन्निपातपरिभाषया लभ्यते । प्रकृते च अदन्तमुपजीव्य प्रकृ तस्य यादेशस्य आल्लोपं प्रति कथं न निमित्तत्वम् । यादेशस्य आकारमुपजीव्य प्रवृत्तत्वाभावेन आकारलोपं प्रति निमित्तत्वे बाधकामावादिति चेत्, मैवम्-यादेशस्तावत् हस्वमवर्णमुपजीव्य प्रवर्तते, तद्विधावतः इत्यनुवृत्तः। ततश्च हस्वत्वमवर्णत्वं च समुदितं यादेशस्य उपजीव्यम् । तत्र कष्टायेति निर्देशात् सन्निपातपरिभाषां बाधित्वा कृतेऽपि दीघे हस्वत्वांश एव निवृत्तः। अवर्णत्वांशस्त्वनुवृत्त एव । तस्याप्याल्लोपेन निवृत्तौ उपजीव्यविधातः स्यादेवेति भवेदेव सन्निपातपरिभाषाविरोधः। अतो न भवत्याल्लोप इति कौस्तुभे समाहितम् 'इको गुणवृद्धी' इत्यत्र । वस्तुतस्तु आतो धातोरित्यत्र लक्षणप्रतिपदोकपरिभाषया प्रतिपदोक्त एवाकारान्तधातुर्गसते । इह तु पाधातोहस्वत्वे तु पुनदीचे सति अवगम्यमानं पास्वरूपं लाक्षणिकमेवेति न तल्यात्र ग्रहणमित्यास्तां तावत् । इत्यादन्ताः॥
अथ इदन्ता निरूप्यन्ते। अथ वारिशब्दप्रक्रियां दर्शयितुमाह-स्वमोनपुंसकात् ।
For Private and Personal Use Only