________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् ८]
बालमनोरमासहिता ।
१६५
सख्युरङ्गात्परं सम्बुद्धिवर्ज सर्वनामस्थानं णिद्वत्स्यात् । (२५४) अचा णिति ७।२।११५॥ मिति णिति च परेऽजन्ताङ्गस्य वृद्धिः स्यात् । सखायो । सखायः। सखायम् । सखायो । घिसंज्ञाभावान तत्कार्यम् । सख्या। सख्ये । (२५५) ख्यत्यात्परस्य ६१११२॥ खितिशब्दाभ्यो खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य असिसोरत उत्स्यात् । सख्युः। (२५६) औत् ७।३।११८॥ इदुद्भया परस्य डेरौत्स्यात् । उकारानुवृत्तिरुत्तरार्था । सख्यौ । शेष हरिवत् । शोभनः सखा
-
नामस्थाने इति च सप्तमी प्रथमा कल्प्यते । तदाह-सख्युरङ्गादित्यादिना। णिदिति । णित्कार्यकृत् स्यादित्यर्थः। णिच्छब्दस्तकार्यातिदेशार्थ इति भावः । अचो णिति । न च ण च ौ तौ इतौ यस्य तत् णित् । 'मृजेः' इत्यतो वृद्धिरित्यनुवर्तते । अङ्गस्येत्यधिकृतमचा विशेष्यते । तदन्तविधिः। तदाह-अजन्तस्येत्यादिना । स्थानसाम्यादिकारस्य वृद्धिरैकारः। तस्य आयादेशः इत्यभिप्रेत्य आह-सखायाविति । एवं सखायः, सखायम्, सखायौ । सखीन् इति शसि हरिवद्रपम् , असर्वनामस्थानत्वाणिस्वाभावात् न वृद्धिः । घिसंज्ञाभावादिति । 'शेषो ध्यसखि' इत्यत्र असखीति पर्युदासा. दिति भावः । न तत्कार्यमिति । घिप्रयुक्तकार्य नेत्यर्थः। सख्येति । सखि आ इति स्थिते वित्वाभावात् 'आडो नास्त्रियाम्' इति नाभावाभावे यणि रूपम् । सख्ये इति । सखि ए इति स्थिते धित्वाभावात् 'ङिति' इति गुणाभावे यणि रूपम् ।
सिसोः सखि अस् इति स्थिते धित्वाभावात् 'घेडिति' इति गुणाभावे यणि सख्यस् इति स्थिते । ख्यत्यात् परस्य । खिखी इत्यनयोः तिती इत्यनयोश्च कृतयणा. देशयोः ख्यत्य इति निर्देशः। यकारादकार उच्चारणार्थः । 'एङः पदान्तात्' इत्यतः अतीत्यनुवर्तते । तच्च परस्येति सामानाधिकरण्यात् षष्ठयन्तं विपरिणम्यते । 'उसि. सोश्व' इत्यतो सिङसोरित्यनुवर्तते । अवयवषष्ठ्येषा। ततश्च कसिङसोरवयवस्य अत इति लभ्यते । 'ऋत उत्' इत्यतः उदित्यनुवर्तते । 'एकः पूर्वपरयोः' इति तु निवृत्तम् । परग्रहणसामर्थ्यात्। अन्यथा ख्यत्यादिति पञ्चमोनिर्देशादेव सिद्धे किं तेन । तदाह-खितिशब्दाभ्यामेत्यादिना । सख्युरिति । सख्यस् इति स्थिते यकारादकारस्य उकारे रुत्वविसर्गौ । डौ सखि इ इति स्थिते घित्वाभावात् 'अञ्च घेः' इत्यस्थाप्रवृत्त्या सवर्णदीचे प्राप्ते । औत् । 'इदुद्भ्याम्' इति सूत्रमनुवर्तते । 'डेराम्' इत्यतो छेरिति च तदाह-दुद्भ्यामित्यादिना। ननु घिसंज्ञकेषु हरिकव्यादिषु 'अञ्च घेः इति प्रवर्तते । नदीसंज्ञकेषु तु 'इदुद्भ्याम्' इति पूर्वसूत्रं प्रवर्तते । अतः सूत्रद्वयविपयादन्यो सखिपतिशब्दो एवास्य सूत्रस्य विषयौ इति व्यक्तम् । एवं च उकारानु. वृत्तिय॑थेंत्यत आह-उकारेति । उकारानुवृत्तिः 'अच्च घेः' इत्युत्तरसूत्रेऽनुवृत्त्यथेत्यर्थः।
For Private and Personal Use Only