________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कुलमांहे जेम, ऋषभनो वंश, नाभितणो ए अंश; क्षणावंतमां श्री अरिहंत तपशूरामां मुनिवर महंत, शत्रुजय गिरि गुणवंत. (खमासमण देकर पच्चक्खाण लें.)
प्रातःकालीन पच्चक्खाण
१. नवकारसी एवं मुट्ठिसहिअं उग्गए सूरे नमुक्कार-सहिअं, मुट्ठि-सहि पच्चक्खाइ चउविहंपि आहारं-असणं, पाणं, खाइम, साइमं अन्नत्थणाभोगेणं, सहसा-गारेणं, महत्तरा-गारेणं, सव्व-समाहि-वत्तियागारेणं वोसिरइ.
२. पोरिसी/ साढ-पोरिसी उग्गए सूरे पोरिसिं / साड्ढ-पोरिसिं, मुट्ठि-सहि पच्चक्खाइ, उग्गए सूरे चउव्विहंपि आहारं- असणं, पाणं, खाइम, साइमं अन्नत्थणा-भोगेणं, सहसा-गारेणं, पच्छन्न-कालेणं, दिसा-मोहेणं, साहु-वयणेणं, महत्तरा-गारेणं, सब-समाहि-वत्तिया-गारेणं वोसिरइ.
३. पुरिमड्ढ / अवड्ढ सूरे उग्गए ।पुरिमड्ढ | अवड्ढ मुट्ठि-सहिअं पच्चक्खाइ चउबिहंपि आहारं-असणं, पाणं, खाइम, साइमं अन्नत्थणा-भोगेणं, सहसा-गारेणं, पच्छन्न-कालेणं, दिसा-मोहेणं, साहु-वयणेणं, महत्तरा-गारेणं, सव्व-समाहि-वत्तिया-गारेणं वोसिरइ.
१३
For Private and Personal Use Only