________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४. एगासणा / बियासणा उग्गए सूरे निमुक्कार-सहिअं | पोरिसिं /साड्ढ-पोरिसिं/ सूरे उग्गए पुरिमड्ढ | अवड्ढ मुट्ठि-सहि पच्चक्खाइ उग्गए सूरे चउब्विहंपि आहारं- असणं, पाणं, खाइम, साइमं अन्नत्थणा-भोगेणं, सहसा-गारेणं, पच्छन्न-कालेणं, दिसा-मोहेणं, साहु-वयणेणं, महत्तरा-गारेणं, सव्व-समाहि-वत्तिया-गारेणं विगईओ पच्चक्खाइ अन्नत्थणाभोगेणं, सहसा-गारेणं, लेवा-लवेणं, गिहत्य-संसट्टेणं, उक्खित्त-विवेगेणं, पडुच्च-मक्खिएणं, पारिट्ठावणियागारेणं, महत्तरा-गारेणं, सव्व-समाहि-वत्तिया-गारेणं एगासणं | बियासणं पच्चक्खाइ तिविहंपि आहार- असणं, खाइम, साइमं अन्नत्थणा-भोगेणं, सहसा-गारेणं, सागारिया-गारेणं, आउंटण-पसारेणं, गुरु-अब्भुट्ठाणेणं, पारिट्ठावणियागारेणं, महत्तरा-गारेणं, सव्व-समाहि-वत्तिया-गारेणं, पाणस्स लेवेण वा, अलेवेण वा, अच्छेण वा, बहलेण वा, ससित्थेण वा असित्येण वा वोसिरइ.
५. आयंबिल / नीवी उग्गए सूरे नमुक्कार-सहि / पोरिसिं / साड्ढ-पोरिसिं । सूरे उग्गए पुरिमड्ढ / अवड्ढ मुट्ठि-सहि पच्चक्खाइ उग्गए सूरे चउब्विहंपि आहारं- असणं, पाणं, खाइमं, साइमं, अन्नत्थणा-भोगेणं, सहसा गारेणं, पच्छन्न-कालेणं, दिसा-मोहेणं, साहु-वयणेणं, महत्तरा-गारेणं,
१४
For Private and Personal Use Only