________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
व्यूह रचना.
नियोजयेच्च मतिमान्व्यूहान्नानाविधान्सदा ॥ २६८ ॥
બુધ્ધિશાળી રાનએ નિરંતર સેનાને જતાતની વ્યૂહ રચનામાં ગાઠવવી. ૨૬૮
अश्वानाञ्च गजानाञ्च पदातीनां पृथक्पृथक् । उच्चैः संश्रावयेद् व्यूहसङ्केतान्सैनिकान्नृपः ॥ २६९ ॥
રાજાએ ઘેાડા ઉપર ચઢનારા, હાથી ઉપર ચઢનારા, પાયદળા વગેરે જુદાજુદા યેદ્દાને ઘાંટાપાડીને ગૃહના સકેતા સંભળાવવા. ૨૬૯ वामदक्षिणसंस्थो वा मध्यस्थो वाग्रसंस्थितः ।
श्रुत्वा तान्सैनिकैः कार्य्यमनुशिष्टं यथा तथा ॥ २७० ॥
સૈનાનાં મનુષ્યાએ ડાખી બાજી ઉપર, જમણી બાજુ ઉપર, મધ્ય ભાગમાં અથવા તે અગ્ર ભાગમાં ઉભારહીને સૈનિકદ્વારા તે સ ંકેતા સાંભળીને તેના કહેવા પ્રમાણે વર્તવું. ૨૭૦
व्यूह रचना.
सम्भीलनं प्रसरणं परिभ्रमणमेव च ।
आकुञ्चनं तथा यानं प्रयाणमपयानकम् ॥ २७१ ॥ पर्यायेण च साम्मुख्यं समुत्थानञ्च लुण्ठनम् । संस्थानं चाष्टदलवच्चक्रवद्गोलतुल्यकम् ॥ २७२ ॥ सूचीतुल्यं शकटवदर्द्धचन्द्रसमन्तु वा । पृथम्भवनमल्पाल्पैः पर्य्याय्यैः पतिवेशनम् ॥ २७३ ॥ शस्त्रास्त्रयोर्धारणञ्च सन्धानं लक्ष्यभेदनम् ।
३८१.
मक्षिणञ्च तथास्त्रानां शस्त्राणां परिघातनम् ॥ २७४ ॥ द्राक्सन्धानं पुनः पातो ग्रहो मोक्षः पुनः पुनः । स्वगूहनं प्रतीघातः शस्त्रास्त्रपद्विक्रमैः ॥ २७५ ॥ द्वाभ्यां विभिश्चतुर्भिर्वा पङ्क्तिो गमनं ततः । तथा प्राग्भवनं चापसरणं तूपसर्जनम् ॥ २७६ ॥
परस्पर भजकुं, असरण, परिभ्रमण, आयन, यान, प्रयागु, मध्यान, (पाछु ठवु ), वारा इस्ती सामसामा थयुं समुत्थान, सुईन, અછાલાકારે ઉભું રહેવું, ચક્રાકારે ગાળ ઉભારહેવું, સેાઇના પેરે ઉભા રહેવું, રાટપેરે ઉભા રહેવુ, અર્ધચંદ્રપેરે ઉભા રહેવુ, પરસ્પર છુટા પડી જવું, વારવાર થોડાં ઘેાડા મનુષ્યએ પક્તિવાર થઈ છુટા થવું, શસ્ત્ર અને
For Private And Personal Use Only