________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ २८ ॥ सिंहासने मणिमयूखशिखा विचित्रे, विभ्राजते तव वपुः कनकावदातम् ॥ त्रिंबं वियद्विलसदंशुलतावितानं, तुंगोदयाद्रिशिरसीव सहस्ररश्मेः ॥ २९ ॥ कुंदावदातचलचामरचारुशोभ विभ्राजते तब वपुः कलधौतकांतम् ॥ उद्यच्छशांकशुचिनिझरवा. रिधार, मुच्चैस्तदं सुरगिरेरिव शातकौंभम् ॥३०॥ छत्रत्रयं तव विभाति शशांककांत, मुच्चैःस्थितं स्थगितभानुकरप्रतापम् ॥ मुक्ताफलप्रकरजालविवृद्धशोभ, प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥ ३१॥ उनिद्रहेमनवपंकजपुंजकांति, पर्युल्लसन्नखमयूखशिखाभिरामौ ॥ पादौ पदानि तव यत्र जिनेंद्र धत्तः, पमानि तत्र विबुधाः परिकल्पयंति ॥ ३२ ॥ इत्थं यथा तब विभूतिरभूजिनेंद्र, धर्मोपदेशनविधौ न तथा परस ॥ यादृक् प्रभा दिनकृतः प्रहतांधकारा, तादृकुतो ग्रहगणस्य विकाशिनोऽपि ॥ ३३ ॥श्योतन्मदाविलविलोलकपोलमूल, मत्तभ्रमभ्रमरनादविवृद्धकोपम् ॥ ऐरावताभमिभमुद्धतमापतंतं, दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४ ॥ मिन्नेभकुंभगलदुज्वलशोणिताक्त, मुक्ताफलप्रकरभूषितभूमिभागः ॥ बद्धक्रमः क्रमगतं हरिणाधिपोऽपि, नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥ कल्पांतकालपवनोद्धतवद्भिकल्पं, दावानलं ज्वलितमुज्वलमुत्स्फुलिंगम् ॥ विश्वं जिघत्सुमिव संमुखमापतंतं, त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥ रक्तक्षणं समदकोकिलकंठनीलं, क्रोधोद्धतं फणिनमुत्फणमापतंतम् ॥ आक्रामति क्रमयुगेन निरस्तशंक, स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७॥ वल्गत्तुरंगगजगर्जितभीमनाद, माजौ बलं बलवतामपि भूपतीनाम् ॥
For Private And Personal Use Only