________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ८४ )
2
धरैर्जलभारनत्रैः ॥ १९ ॥ ज्ञानं यथा त्वयि विभाति कृतावकाश, नैवं तथा हरिहरादिषु नायकेषु || तेजः स्फुरन्मणिषु याति यथा महत्त्वं नैवं तु काचशकले किरणाकुलेsपि ॥ २० ॥ मन्ये वरं हरिहरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति ॥ किं वीक्षितेन भवता भुवि येन नान्यः कश्चिन्मनो हरति नाथ भवांतरेपि ।। २१ ।। स्त्रीणां शतानि शतशो जनयति पुत्रान्, नान्या सुखदुपमं जननी प्रसूता || सर्वा दिशो दधति भानि सहस्रररिंम, प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥ २२ ॥ त्वामामनंति मुनयः परमं पुमांसमादित्यवर्णममलं तमसः परस्तात् ॥ नामेव सम्यगुपलभ्य जयंति मृत्युं नान्यः शिवः शिवपदस्य मुनींद्र पंथाः ॥ २३ ॥ त्वामव्ययं विभुमर्चित्यम संख्यमाद्यं ब्रह्माणमीश्वरमनंतमनंगकेतुम् || योगीश्वरं विदितयोगमनेकमेकं, ज्ञानस्वरूपममलं वदति संतः ॥ २४ ॥ बुद्धस्त्वमेव विबुधार्चितबुद्धिबोधात् त्वं शंकरोऽसि भुवनत्रयशंकरत्वात् ॥ धातासि धीर शिवमार्गविधेर्विधानात् व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ।। २५ ।। तुभ्यं नमस्त्रिभुवनार्त्तिहराय नाथ, तुभ्यं नमः क्षितितलामलभूषणाय ॥ तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन भोदधिशोषणा ।। २६ ।। को विस्मयोऽत्र यदि नाम गुणैरशेषै, स्त्वं संश्रितो निरवकाशतया मुनीश || दोषैरुपात्त विविधाश्रयजातगर्वैः, स्वप्नांतरेऽपि न कदाचिद पीक्षितोऽसि ।। २७ ।। उच्चैरशोकतरुसंश्रितमुन्मयूखमाभाति रूपममलं भवतो नितांतम् ॥ स्पष्टोल्लसत्किरणमस्ततमो वितानं बिंबं रवेरिव पयोधरपार्श्ववर्त्ति
"
,
For Private And Personal Use Only