________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संस्कृतच्छायानुवाद
३ बदि मे भवेत् प्रमादो
ऽस्य देहस्य अस्यां रजन्याम् । आहारमुपधिदेहं,
सर्वं त्रिविधेन व्युत्सृष्टम् ॥ ७ ॥ प्राणातिपातमलीक,
चौर्य मैथुनं द्रविणमूर्छाम् । क्रोधं मानं माय
लोभं प्रेम तथा द्वेषम् ॥८॥ कलहमभ्याख्यानं,
पैशुन्य रत्यरतिसमायुक्तम् । पर-परिवादं माया
मृषां मिथ्यात्वशल्यं च ॥१॥ मुत्सृज इमानि
__ मोक्षमार्गसंसर्ग - विघ्नभूतानि । दुर्गति-निबन्धनानि
अष्टादश पाप-स्थानानि ॥१०॥ एकोऽहं नास्ति मे कश्चित्,
नाऽहमन्यस्य कस्यचित् । एवमदीन-मना
आत्मानमनुशास्ति ॥११॥ एको मे शाश्वत आत्मा
ज्ञान - दर्शन - संयुतः । शेषा मे बाह्या भावाः,
सर्वे संयोग - लक्षणाः ॥१२॥ संयोग-मूला जीवन
प्राप्ता दुःख-परम्परा ।
For Private And Personal