________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
संस्कृतच्छायानुवाद
दिवसचरिम-सूत्र दिवसचरिमं प्रत्याख्यामि, चतुर्विधमपि आहारम्-अशनं पानं, खादिम, स्वादिमम् । अन्यत्र अनाभोगेन, सहसाकारण, महत्तयकारेप, सर्व समाधिप्रत्ययाकारेण व्युत्सृजामि ।
अभिग्रह-सूत्र अभिग्रहं प्रत्याख्यामि, चतुर्विधमपि आहारम्-अशनं, पानं, खादिम, स्वादिमम् । अन्यत्र अनाभोगेन, सहसाकारण, महत्तराकारेण, सर्वसमाधिप्रत्ययाकारेण व्युत्सृजामि ।
(१०)
निर्विकृति-सूत्र विकृतीः प्रत्याख्यामि । अन्यत्र अनाभोगेन, सहसाकारण, लेपालेपेन, गृहस्थ संसृष्टेन, उत्क्षिप्तविवेकेन, प्रतीत्यम्रक्षितेन, पारिष्ठापनिकाकारण, महत्तराकारेण, सर्वसमाधिप्रत्ययाकारण व्युत्सृजामि।
(११)
प्रत्याख्यानपारणा-सूत्र - उद्गते सूर्य नमस्कारसहितं-प्रत्याख्यानं कृतम् , तत्प्रत्याख्यानं सम्यक् कायेन स्पृष्टं, पालितं, तीरितं, कीर्तितं, शोधितं, भाराधितम् । यत् च न आराधितम । तस्य मिथ्या मे दुष्कृतम् ।
For Private And Personal