________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
संस्कृतच्छायानुवाद
( २ )
प्रत्याख्यान सूत्र ( १ ) नमस्कारसहित सूत्र
Acharya Shri Kailashsagarsuri Gyanmandir
उगते सूर्य नमस्कारसहितं प्रत्याख्यामि, चतुर्विधमपि आहारम् - अशनं, पानं, खादिमं स्वादिमम् । अन्यत्र अनाभोगेन,' सहसाकारेण, व्युत्सृजामि ।
( ३ ) पूर्वार्द्ध सूत्र
३८
( २ ) पौरुषी सूत्र
उगते सूर्ये पौरुषीं प्रत्याख्यामि, चतुर्विधमपि आहारम् - अशनं, पानं, खादिमं, स्वादिमम् । अन्यत्र अनाभोगेन, सहसाकारेण, प्रच्छन्नकालेन, दिगमोहेन, साधुवचनेन, सर्वसमाधिप्रत्ययाकारेण व्युत्सृजामि ।
उद्गते सूर्ये पूर्वार्द्ध प्रत्याख्यामि, चतुर्विधमपि श्रहारम्अशनं, पानं, खादिमं, स्वादिमम् । अन्यत्र अनाभोगेन, सहसा - कारे, प्रच्छन्नकालेन, दिग्मोहेन, साधुवचनेन, महत्तराकारेण, सर्वसमाधि- प्रत्ययाकारेण व्युत्सृजामि |
For Private And Personal
१. अत्र सर्वेषु श्राकारेषु पञ्चम्यर्थे तृतीया । अन्यत्र अनाभोगात्, सहसाकाराच्च, एतौ वर्जयित्वा इत्यर्थः ।