________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३८४
श्रमण-सूत्र
क्षमाश्रमणानां देवसिक्या = दिवसेन निवृत्तया आशातनया, त्रयस्त्रिंशदन्यतरया, यत् किंचनमिथ्यया = यत्किंचित्कदालम्बनमाश्रित्य मिथ्यायुक्तेन कृतया । ____मनोदुष्कृतया=मनोजन्यदुष्कृतयुक्रया, वचोदुष्कृतया= असाधुवचननिमित्तया, कायदुष्कृतया-श्रासनगमनादिनिमित्तया
क्रोधया = क्रोधवत्या क्रोधयुक्तया, मानया = मानवत्या मानयुक्तया, मायया-मायावत्या मायायुक्तया, लोभया%लोभवत्या लोभयुक्तया [ क्रोधादिभिर्जनितया इत्यर्थः]
सर्वकालिक्या = इहभवाऽन्यमवाऽतीताऽनागत सर्वकालेन नित्तया, सर्वमिथ्योपचारया सर्वमिथ्याक्रियाविशेषयुक्तया, सर्वधर्मातिक्रमणयाश्रष्ट प्रवचनमातृरूप-सर्वधर्मलङ्घनयुक्तया, आशातनया = बाधयायो मया अतिचारः = अपराधः कृतः तस्य क्षमाश्रमण ! प्रतिक्र. मामि = अपुनः करणतया निवर्तयामि, निन्दामि, गहें आत्मानं - आशातनाकरणकालवर्तिनं दुश्कर्मकारिणं अनुमतित्यामेन, व्युत्सृजामिभूसं त्यजामि।
For Private And Personal