SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६४ www.kobatirth.org श्रमण-सूत्र ( ८ ) प्रणिपात सूत्र Acharya Shri Kailashsagarsuri Gyanmandir नमोऽस्तु अर्हद्भ्यः, भगवद्भ्यः ॥ १ ॥ आदिकरेभ्यः, तीर्थंकरेभ्यः, स्वयंसम्बुद्धेभ्यः ॥ २ ॥ पुरुषोत्तमेभ्यः, पुरुषसिंहेभ्यः, पुरुषवर-पुण्डरीकेभ्यः, पुरुषवर- गन्धहस्तिभ्यः ॥ ३ ॥ लोकोत्तमेभ्यः, लोकना थेभ्यः, लोकहितेभ्यः, लोक-प्रदीपेभ्यः, लोकप्रद्योतक रेभ्यः ॥। ४ । अभयदयेभ्यः, चक्षुर्दयेभ्यः, मार्गदयेभ्यः, शरणदयेभ्यः, जीवदयेभ्यः, बोधिदयभ्यः ॥ ५ ॥ धर्मदयेभ्यः, धर्मदेशकेभ्यः, धर्म नायकेभ्यः, धर्मसारथिभ्यः, धर्मवर-चतुरन्तचक्रवर्तिभ्यः ॥ ६ ॥ द्वीप - त्राण शरण गति प्रतिष्ठारूपेभ्यः, अप्रतिहत-वर-ज्ञान- दर्शनधरेभ्यः, व्यावृत्त-च्छद्मभ्यः ॥ ७ ॥ जिनेभ्यः, जापकेभ्यः, तीर्णेभ्यः, तारकेभ्यः, बुद्धभ्यः, बोधकेभ्यः, मुक्तेभ्यः, मोचकेभ्यः ॥ ८ ॥ सर्वज्ञ ेभ्यः, सर्वदर्शिभ्यः, शिवमचलमरुजमनन्तमक्षयमव्याबाधमपुनरावृत्तिसिद्धिगति नामधेयं स्थानं सम्प्राप्तेभ्यः, नमो जिनेभ्यः, जितभयेभ्यः ॥ ६ ॥ For Private And Personal im
SR No.020720
Book TitleShraman Sutra
Original Sutra AuthorN/A
AuthorAmarchand Maharaj
PublisherSanmati Gyanpith
Publication Year1951
Total Pages750
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy