________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir
संस्कृतच्छायाऽनुवाद
३७३
सृज्य करण स्पर्शने, सरजस्कामर्षे = पृथिव्यादिरजसा सह यद् बस्तु स्पृष्ट तत्संस्पर्शे सति, -
श्राकुलाकुलया - स्यादिपरिभोगविवाहयुद्धादिसंस्पर्शननामाप्र - कारया, स्वप्न प्रत्ययया स्वप्ननिमित्तया, विराधनया स्त्रीवैपर्यासिक्या = स्त्रिया विपर्यासो ब्रह्मसेवनं तस्मिन् भवा स्त्री वैपर्यासिकी तया, दृष्टिवैपर्यासिक्या स्त्रीदर्शनानुरागतस्तदवलोकनं दृष्टिविपर्यासः तस्मिन् भवा दृष्टिवैपर्यासिकी तथा मनोवैपर्यासिक्या = मन॑सा श्रध्युपपातो मनोविपर्यासः तस्मिन् भवा मनोवैपर्यासिकी तया, पानभोजनवे पर्यासिक्या रात्रौ पानभोजनपरिभोग एव तद् विपर्यासः तस्मिन् भवा पानभोजन पर्यासिकी तया [ विराधनया इति शेषः सर्वत्र ]
यो मया देवसिकः अतिचारः कृतः मिध्या मम दुष्कृतम् !
तस्य
( ह ) गोचरचर्या - सूत्र
प्रतिक्रमामि गोचरचर्यायां गोश्वरण' गोचरः, चरणं चर्या, गोचर इव चर्या गोचरचर्या तस्याम्, भिक्षाचर्यायां = भिक्षार्थं चर्या भिक्षाचर्या तस्याम्,
"
उद्घाटकपाटोद्घाटनया: = उद्घाट श्रदत्तार्गलं ईषत्स्थगितं वा कपाटम् तस्योद्घाटनं तदेव उद्घाटकपाटोद्घाटना तयाः श्ववत्सदारकसंघट्टनया; मेएडी प्राकृतिकयात्रान्तरेऽकूर संस्वा यां प्राभृ तिको भिक्षां ददाति सा मॅरोडीप्राभृतिका तया, बलिप्राभृतिर्कया = चतुर्दिशं वह्नौ वा बलि क्षिप्त्वा ददाति यत्सा बलिप्राभृतिका तया, स्थापनाप्रामृर्तिकया भिक्षाचरार्थे स्थापिता स्थापनाप्रभृतिका तयाशङ्किते = आधा कर्मादिदोषाणामन्यतमेन शङ्किते गृहीते सति, सहसाकारे = झटित्यकल्पनीये गृहीते सति, -
For Private And Personal
•