________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्रमण-सूत्र
... एकेन्द्रियाः, द्वीन्द्रियाः, त्रीन्द्रियाः, चतुरिन्द्रियाः, पञ्चेन्द्रियाः . अभिहताः- अभिमुखागता हताः, चरणेन घट्टिता, उल्क्षिप्य क्षिप्ता वा, बर्तिताः = पुखीकृता, धूल्या वा स्थगिताः, श्लेषिताः- पिष्टा, भूम्यादिषु बा लगिताः, संघातिता= अन्योन्यं गात्ररेक्कत्र लगिताः, संघट्टिताः=मनाक् स्पृष्टाः, परितापिताः म समन्ततः पीडितार, क्लामिताः% समुद्घातं नीताः, ग्लानिमापादिताः, प्रवद्राविताः उत्त्रासिताः, स्थानात्स्थानान्तर संक्रामिता-स्वस्थानात् परं स्थानंनीताः, जीविताद् व्यपरोपिताः= व्यापादिताः
तस्य - अतिचारस्य, मिथ्या मम दुष्कृतम् ।
शय्या-सूत्र इच्छामि प्रतिक्रमितु प्रकामशास्यया शयनं शय्या प्रकास चातु यामं शयनं प्रकामशय्या तया, दीर्घकालनयनेत्र', निकासशय्यथा कम प्रतिदिक्वं प्रकामशाय्यक निकामशय्या उच्यते तया, उद्वर्तनया = तत्प्रथमतया वामपावेन सुप्तस्य दक्षिणपाइँन वर्तनम् उद्यतनम् , उद्वर्तनमेल उद्वर्तना तया, परिवर्तनया-पुनर्वामपाश्वेनैव परिवर्तनम् तदेव परिवर्तना तया, श्राकुचनया= हस्तपादादीनां सङकोचनया, प्रसारणयाहस्तपादादीनां विक्षेपणया, षट्राविकालंघनया-यूकानां स्पर्शनया
कूजिते - अविभिना अयतनया कासिते सति, कर्करायिते - विषमेयमित्यादि शय्यादोषोच्चारणे, जुते, अविधिना जृम्भिते, थामा का अप्र.
१-बोस्तेऽस्यामिति का शय्या संस्तारकादिलदाणा प्रकामा उत्कटा शय्या प्रकामशय्या-संस्तारोत्तरपट्टकातिरिक्ता प्रावरणामधिकृत्य कल्प त्रयातिरिक्ता वा तया हेतुभूतया ।
For Private And Personal