________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्रम
श्राद्धदिन०
व्याख्या-'तओ भोयणवेलाए०'ततो-न्याय्यव्यवसायानन्तरं भोजनवेलायां- मध्याह्नसमयरूपायां सात्म्यानु७८||
रूपायां वा आगतायां- प्राप्तायां सुश्रावकः गृहबिम्बानि यथाशक्त्या पूजयित्वा वन्दते प्रसिद्धचैत्यवन्दनविधिनेति ||१७१।। ततश्च
ढोइत्ता अग्गकूरं तु, तओ साहू निमंतए ।
दिट्ठा य नियघरे इंता, तओ गच्छिज्ज संमहो ।।१७२।। व्याख्या-'ढोइत्ता०' निष्पन्नायां च रसवत्यां ढौकयित्वा अग्रकूर- पुनर्गृहबिम्बानामग्रे प्रधानशाल्योदनाद्याहार ततः साधून्निमन्त्रयते । अथ साधवः स्वयमेवाष्टगोचरचर्याक्रमेणोच्चनीचगृहाण्यटन्तः श्रावकेण निजगृहमागच्छन्तो 18 दृष्टास्ततोऽसौ गच्छेत् संमुखमिति ।।१७२।। गृहान्तर्गतानां साधूनां प्रतिपत्तिपूर्वकं प्रतिलाभनविधि षट्सूत्र्याह
आसणेण निमंतित्ता, तओ परियणसंजुओ ।
वंदए मुणिणो पाए खंताइगुणसंजुए ।।१७३।। व्याख्या-'आसणे० आदिशब्दान्मार्दवार्जवमुक्तितपःसंयमसत्यशौचाकिंचन्यब्रह्मचर्याणां परिग्रहः ।।१७३।।
देसं-खित्तं तु जाणित्ता, अवत्थं पुरिसं तहा । विज्जोब रोगियस्सेवं, तओ किरियं पउंजए ||१७४||
khodochadhochocheckochodborhoododo00000000000000000000000000000
॥७८॥
For Private and Personal Use Only