________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
100000000
श्राद्धदिन० ||७९।।
सूत्रम्
6000000ooooooo
व्याख्या-'देसं खित्तं देशं- मगधाऽवन्त्यादिकं साधुविहारयोग्यायोग्यरूपं, क्षेत्रं- संविग्नभावितमभावितं वा । तुशब्दाद् द्रव्यमिदं सुलभं दुर्लभं वा । अवस्था- सुभिक्षादुर्भिक्षादिकाम् । पुरुषमाचार्योपाध्यायबालवृद्धग्लानसहासहादिकं च ज्ञात्वा । 'विज्ज०' यथा भिषग् देशकालादि विचार्य व्याधिमतश्चिकित्सां करोत्येवं श्रावकोऽपि । ततः क्रियामाहारादिदानरूपां प्रयुङ्क्ते ।।१७४।। दानक्रियायामेवोत्सर्गापवादौ दर्शयति
संथरणंमि असुद्धं, दुण्हवि गिण्हंतदितयाण हियं ।
आउरदिळेंतेणं, तं चेव हियं असंथरणे ।।१७५।। व्याख्या-'संथरणंमि०' संथरणे- प्रासुकैषणीयाहारादिप्राप्तौ साधूनां निर्वाह सति । अशुद्धं- द्विचत्वारिंशद्दोषदूषितमाहारादि ।द्वयोरपि- गृहीतृदात्रोरहितं-संसारप्रवृद्धेरल्पायुष्कतायाश्च हेतुत्वादपथ्यं स्यात् । अपवादतस्तु आउरेत्यादि', आतुरो रोगी, तस्य दृष्टान्तस्तेन, यथा रोगिणः कामप्यवस्थामाश्रित्य पथ्यमप्यपथ्यं स्यात्- काञ्चित् पुनः
समाश्रित्यापथ्यमपि पथ्यं स्यात्, एवमत्र । 'तं चेव० तदेवाशुद्धमपि गृहीतृदात्रोर्हितमवस्थोचितत्वात्पथ्यं स्यात् । PI क्वेत्याह-असंस्तरणे- अनिर्वाहे दुर्भिक्षालानाद्यवस्थायाम् । यतः
'सवत्थ संजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही नयाविरई ||१|| इत्याद्यागमाभिज्ञैर्यथावसरं बहुतरगुणलाभकाक्षया गृह्यमाणं दीयमानं च न दोषाय ||१७५।। एवमुत्सर्गाप
-
4
॥७९॥
For Private and Personal Use Only