________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० 11८०॥
सूत्रम्
boobodoosbodbodoosbe bodbodoodbodbodbodoodootbos
वादौ प्रदर्श्य यद्विधेयं तदाह
एवं देसं तु खित्तं तु, वियाणित्ता य सावओ।
फासुयं एसणिज्जं च, देइ जं जस्स जुग्गयं ॥१७६।। व्याख्या-'एवं देसं एवमित्यातुरदृष्टान्तेन पूर्वोक्तं देशं क्षेत्रं च, तुशब्दादवस्थां पुरुषं च, विज्ञाय पुनः श्रावकः यस्य ग्लानबालादेर्यद्योग्यं प्रासुकं- निर्जीवमेषणीयं च उद्गमादिदोषरहितं तद् ददाति ||१७६।। स्वर्णरूप्यपूगीफलादिपरिहारेण यद्यतिजनयोग्यं तद्दर्शयति
असणं पाणगं चेव, खाइमं साइमं तहा ।
ओसहं भेसहं चेव, फासुयं एसणिज्जयं ||१७७|| व्याख्या-'असणं पाणगं०' अशनमोदनादि, पानकं सौवीरादि, खादिमं द्राक्षाखर्जूरादि, स्वादिम नागरमरिचादि । तथा औषधम्-एकमेव द्रव्यं, भेषजं-बह्वौषधसंयोगः । पुनः प्रासुकादिग्रहणं शुद्धदानस्यैवैकान्तनिर्जराहेतुत्वख्यापनार्थम् ।।१७७।। एवं देहोपग्रहहेतुदानमुपदर्श्य संयमोपग्रहहेतुदानमाह
वत्थं पत्तं च पुत्थं च, कंबलं पायपुंछणं । दंडं संथारयं सिज्जं, अन्नह जं किंचि सुज्झइ ।।१७८||
sodbodbodbodbodbodoodoodbodoodbodoodhodhoodhodhotochodhodhoor
ITTTTTTTTTTTA
11८०॥
For Private and Personal Use Only