________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन०
७७||
तथा-'विपधुच्चैः स्थेयं पदमनुविधेयं च महताम्, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् । असन्तो नाभ्यर्थ्याः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ।।२।।' गीतार्था:- सूत्रार्थवेदिनः साधवः । उक्तं च
'गीयं भन्नइ सुत्तं, अत्थो पुण तस्स होइ वक्खाणं ।
गीएण य अत्येण य, गीयत्थं तं वियाणाहि ||१|| तत्पर्युपासनेन श्रावका अप्युपचाराद्गीतार्थाः प्रवचनकुशला इत्यर्थः । तथा पापभीरवो- गाढकर्मबन्धभीरुत्वेन तीव्रारम्भत्यागिनः । तदुक्तम्
'वज्जइ तिब्बारंभ, कुणइ अकामो अनिव्हंतो य ।
थुणइ निरारंभजणं, दयालुओ सबजीवेसु ।।१।।' तानेवंविधान परमधार्मिकान् मित्राणि- विश्वासस्थानानि सर्वथा- मनोवाक्कायैः कुर्यात् । इच्छन् उभयलोकपथ्यमात्मन इति ।।१७०॥ द्वारम् (१४) । अधुना पञ्चदशं भोजनद्वारं विवृण्वन्नाह
तओ भोयणवेलाए, आगयाइ सुसावओ। पुइत्ता जहसत्तीए, गिहबिंबाणि वंदए ||१७१।।
cocoon. oooooooooooooooooooooooooooooooooooooooooooooooooooo
||७७||
For Private and Personal Use Only