________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ॥७३॥
वरं वाही वरं मच्चू, वरं दारिद्दसंगमो ।
वरं अरन्नवासो य, मा कुमित्ताण संगमो ||१६६।। व्याख्या-'वरं वा० स्पष्टा ।।१६६।। एनमेवार्थं सदृष्टान्तमाह
विसं हालाहलं भुत्तं, जह पाणा विणासए ।
एवं कृमित्तसंजोगो, दुक्खहेऊन संसओ ॥१६७।। व्याख्या-'विसं हाला०' स्पष्टा ।।१६७|| अभ्युच्चयमाह
इक्कंमि चेव जम्मंमि, मारयति विसाइणो।
कुमित्ताणं तु संजोगो, जम्मे जम्मे दुहावहो ।।१६८।। व्याख्या-'इक्कंमि० स्पष्टा ।।१६८|| कुमित्रसुमित्रसंसर्गे दोषगुणाविष्करणपूर्वकं दृष्टान्तप्रदर्शनायाह
कुमित्तसंगमाओ य, लहंती पाणिणो दुहं ।
सुमित्ताओ परं सुक्खं, इत्थं नायं दिवायरो ||१६९।। व्याख्या-'कुमित्त सं०' । अक्षरार्थः सुगमः । अत्र कथा यथा-इह भरते बङ्गदेशे विश्वापुर्या जयराज्ञश्चतुर्भुजपुरोहितसुतो दिवाकरोऽभूत् परमत्यन्तव्यसनी । सुतोऽपि गुणवान् युक्तः । यतः
అందిం000000000000000000000000000000000000000000000000000000000bodbox
|७३॥
ETTE bochochochodrint.
.
For Private and Personal Use Only