________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्धदिन० ||७१॥
Gooo
सूत्रम्
स्वर्गमोक्षफलप्रदमेव भवेत् । उक्तञ्च
'तवनियमसीलकलिया, सुसावगा जे हवंति इह सुगुणा । तेसिंन दुल्लहाइं, निवाणविमाणसुक्खाइं ।।१।।' इति सूत्रद्वयार्थः ||१६१।। व्यतिरेकमाह
अन्नहा अफलं होइ, जं जं किच्चं तु सो करे ।
ववहारसुद्धिरहिओ य, धम्मं खिंसावए जओ ||१६२।। व्याख्या-'अन्नहा०' अन्यथेति व्यवहारशुद्ध्यादिविकलस्याफलमेव भवति । नत्रः कुत्सार्थत्वात् यत्कृत्यं सः कुर्यात्तत्तस्य निरर्थकं स्यादित्यर्थः । यतो- यस्माद्धेतोर्व्यवहारशुद्धिरहितश्च धर्ममार्हतमशाठ्यसाध्यम् । 'खिंसावइति गर्हयत्यविवेकिलोकसाथैरिति ||१६२।। एनमेवार्थ भावयन्नाह
धम्मखिंसं कुणंताणं, अप्पणो य परस्स य ।
अबोही परमा होइ, इइ सत्ते वि भासियं ।।१६३।। व्याख्या-'धम्मखिंसं०'धर्मगहाँ कुर्वतां जन्तूनामात्मनश्च परस्य चाबोधिर्दुर्लभबोधिता कृता परमा प्रकृष्टाऽनन्तसांसारिकत्वरूपा भवति । इत्येतत्सूत्रेऽपि च्छेदग्रन्थलक्षणे भाषितं, तथा च तत्सूत्रम्
'तित्थयरपवयणसुयं, आयरियं गणहरं महिड्ढीयं । आसायंतो बहसो, अभिनिवेसेण पारंची ॥१॥
10000000000ooooobookoobodoodlooooooooooooooooooooo
TTTTTTTE
၁ဝဝဝ
||७१॥
For Private and Personal Use Only