________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन ॥६०॥
www.kobatirth.org
यारिमिव्वे, समणाणं किं न कप्पए घित्तुं । चेइयदव्वेण कथं, मुल्लेणं जं सुविहियाणं ॥ १३० ॥ ते पडिच्छा लोए, वि गरहिया उत्तरे किमंग पुणो ।
इयजइपडिणीया, जो गिण्हइ सो वि हु तहेव || १३१||
व्याख्या-'एयारिसं' 'तेणप०' एतादृशेन द्रव्येण, गाथायां सप्तमी तृतीयार्थे यत् आत्मार्थं कृतं तत् श्रमणानां किं ग्रहीतुं कल्पते ? सूरिराह-यच्चैत्यद्रव्येण यच्च वा सुविहितानां मूल्येनात्मार्थं कृतं तद्वितीर्यमाणं न कल्पते । | किं कारणमिति चेदुच्यते स्तेनानीतस्य प्रतीच्छा प्रतिग्रहणं लोकेऽपि गर्हिता किमङ्ग पुनरुत्तरे, तत्र सुतरां गर्हिता । ततश्चैत्ययतिप्रत्यनीकात्-चैत्ययतिप्रत्यनीकस्य हस्ताद् यो गृह्णाति सोऽपि, हुर्निश्चितम्, तथैव चैत्ययतिप्रत्यनीक एव ॥१३०-१३१॥ एनमेवार्थं समर्थयन्नाह
चेइयदव्वं गिहित्तु, भुंजए जो उ देइ साहूणं ।
सो आणा अणवत्थं, पावइ लिंतो वि दिंतो वि ॥१३२॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या०-'चेइय० ́ चैत्यद्रव्यमुपलक्षणत्वाद् गुरुद्रव्यं च पूर्वोक्तप्रकारं गृहीत्वा यः स्वयं भुङ्क्तेऽन्येभ्यश्च साधुभ्यो ददाति स साधुर्गृह्नानोऽपि दददपि भगवदाज्ञाभङ्गः- प्रवचननिषिद्धाचरणरूपस्तम् । तथाऽनवस्था तत्समाचारदर्शनादन्येषामपि कुप्रवृत्तिरूपा, तां च प्राप्नोति । उपलक्षणत्वान्मिथ्यात्वविराधने च । तत्र मिथ्यात्वं यथा प्रतिज्ञा
For Private and Personal Use Only
सूत्रम्
॥६०॥