________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० ||६१||
www.kobatirth.org
तस्याकरणादलीकत्वं । विराधना तु संयमात्मप्रवचनोपघातभेदात्त्रिधा । तत्राद्याऽन्यायोपात्तवस्तुत्वात् १ । द्वितीया प्रत्यनीकदेवादिछलनरूपा २ । तृतीया प्रवचनमूलयतिचैत्ययोरुपद्रवेण स्तेनप्रतीच्छया च सुप्रतीतैव ॥ १३२||
वेदान्तेऽप्युक्तम्
देवद्रव्येण या वृद्धि-गुरुद्रव्येण यद्धनम् ।
तद्धनं कुलनाशाय, मृतोऽपि नरकं व्रजेत् ॥१३३॥ प्रभास्वे मा मतिं कुर्यात्, प्राणैः कण्ठगतैरपि । अग्निदग्धाः प्ररोहन्ति, प्रभादग्धो न रोहति ॥१३४॥ प्रभास्वं ब्रह्महत्या च दरिद्रस्य च यद्धनम् । गुरुपत्नी देवद्रव्यं, स्वर्गस्थमपि पातयेत् ॥१३५॥ एवं जो जिणदव्वं तु सड्ढो भक्खे उविक्खए । विसं सो भक्खए बालो, जीवियट्ठी न संसओ | १३६ ॥ जे पुणो जिणदव्वं तु, वुद्धिं निंति सुसावया । ताणं रिद्धी पवड्ढे, कित्ती सुक्खं बलं तहा ॥१३७॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
सूत्रम्
॥६१॥