________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ||४९||
मुद्रान्नरकतिर्यग्नरामररूपसंसारसागरात् ।।१००।। अथवा
अप्पा उद्धरिओ च्चिअ, उद्धरियो तह य तेहिं नियवंसो ।
अन्ने य भवसत्ता, अणुमोयंता य जिणभवणं ||१०१।। व्याख्या-'अप्पाउ०' आत्मा उद्धृत एव जीर्णोद्धारादिसत्कृत्यकरणात् । उद्धृतस्तथा च निजवंशः- पितापितामहादिपूर्वजसन्तानः, कदाचित्तस्य स्वर्गादिगतिगतस्याप्यवधिज्ञानादिविदिततत्सुकृतानुमोदनात्, पुत्रपौत्रादेर्वा सत्कृ त्यप्रवृत्यादिना । अन्ये च भव्यसत्त्वाः- स्ववंशव्यतिरिक्ता आसन्नसिद्धिका अनुमोदमानास्तुशब्दस्य विशेषकृतत्वाच्छेषानुष्ठानविकला अपि । जिनभवनं तत्समारचितमिति शेषः ।।१०१।।
खवियं नीयागोयं, उच्चागोयं च बंधियं तेहिं ।
कुगइपहो निट्ठविओ, सुगइपहो अज्जिओ य तहा ||१०२।। व्याख्या-'खवियं०' क्षपितं- शुभपरिणामादुद्वलनाकरणादिना नि शितं नीचैर्गोत्रं- कुत्सितकुलोत्पत्तिरूपं प्रारबद्धस्पृष्टनिधत्तावस्थाभिः कृतसत्ताकमप्युच्चैर्गोत्रं च-बहुजनपूज्यताहेतुः सुकुलजन्मलक्षणं बद्धमासंकलितं, तैः कुगतिपथश्च- नरकाद्यध्वा निष्ठापितः- स्वगमनाविषयीकृतः, सुगतिपथश्च- देवगत्यादिमार्गोऽर्जितस्तथा ॥१०२।।
इहलोगंमि सुकित्ती, सुपुरिसमग्गो य देसिओ होइ । अन्नेसिं भव्वाणं, जिणभवणं उद्धरंतेहिं ।।१०३||
Poooooooooooooooooooooooooo
1॥४९॥
For Private and Personal Use Only