________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ॥४८॥
एतच्चात्र- मुखमण्डपाद्यविद्यमानं कर्तव्यं । एतत्- प्रेक्षामण्डपादि सदपि जीर्णत्वादुद्धर्तव्यम् ॥१७॥
तं त सबं निरूवित्ता, करे जं करणिज्जयं |
सओ य परओ चेव, कायदं जिणमंदिरे ॥९८॥ व्याख्या-'तं तु सबं०' तत्तु सर्वं निरूप्य- सम्यग् विचिन्त्य कुर्याद्यत्करणीयं, स्वशक्तौ सत्यामात्मनैव, तदभावे परतोऽपि कर्तव्यं जिनमन्दिरे, एतदेव गार्हस्थ्यसारं ॥९८।। तथा चाह
तं नाणं तं च विन्नाणं, तं कलासु य कोसलं ।
सा बुद्धी पोरिसं तं च, देवकज्जेण जं वए ||९९॥ व्याख्या-'तं नाणं०' तदेव ज्ञानं- शास्त्रार्थपरिज्ञानं, सारमिति गम्यते, तदेव च विज्ञानं- क्रियासु दक्षत्वम्, तदेव कलासु च- विद्यादिषु कौशलम्, सैव बुद्धिरायतिदर्शिता, तदेव च पौरुषं-शरीरादिसामर्थ्य , देवकार्येणचैत्यादिप्रयोजनेन यद्- ज्ञानादि व्रजत्यूपयोगितामिति ।।९९।। अथ जीर्णोद्धारफलं दशसूत्र्याह
जिणभवणाई जे उद्धरंति, भत्तीए सडियपडियाई ।
ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ||१००।। व्याख्या-'जिणभवणा०'जिनभवनानि ये उद्धरन्ति भक्त्या- बहमानेन, न तु कीर्त्यादिलिप्सया,शटितानिजीर्णानि पतितानि- शिखरादिपातेन ते उद्धरन्त्यात्मानं भीमात्- जन्मजरामरणादिदुःखौघग्राहग्रसनरौद्रात् भवस
Hodboshodh సం0000000000000........................ osborosco
अजीर्णोद्धारफलभवणाई जाओ भवसमुदा बहुमानेन, नाखौघग्राहग्रसनरा
11४८॥
For Private and Personal Use Only