________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन०
॥३९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०-'अह धम्म० ́ अथ शब्दः प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासप्रतिवचनसमुच्चयेषु । अत्र तु चैत्यगृहे गुरुवन्दनादिकार्ये समुच्चिनोतीति समुच्चये । तत्र धर्मदेशनार्थं चशब्दात् स्नात्राद्यवलोकनार्थं च सूरिराचार्यः समागतस्ततश्च पूर्वमिति धर्मदेशनायाः प्राक् पश्चाद्वा विधिना पूर्वोक्तस्वरूपेण वन्दनं द्वादशावर्तवन्दनं दातव्यं तस्य सूरेरिति शेषः । यतो वक्ष्यमाणहेतुतया इति ॥८०॥ तमेवाह
नयागोयं खवे कम्मं, उच्चगोयं निबंध |
सिढिलं कम्मगंटिं तु, वंदणेणं नरो करे ||८१||
व्याख्या-नीचैर्गोत्रं कर्म पूर्वबद्धं क्षपयति । उच्चैर्गोत्रं नितरां बध्नाति । शिथिलं ज्ञानावरणीयादिकर्मग्रन्थि | पुनर्वन्दनेन नरः कुर्यादिति ॥८१॥ अस्य फलं दृष्टान्तद्वारेणाह
तित्थयस्तं संमत्त खाइयं तह सत्तमीइ तइयाए । आउं वंदणणं, बद्धं च दसारसीहेण ॥८२॥
व्याख्या-'तित्थयरत्तं० ́ गाथेयं भावितार्थैव, प्रागुक्तकुष्णचरित्रे स्वयं ज्ञेयेति ||८२|| पूर्वोद्दिष्टान् षट् गुणानाहविणओवयार१ माणस्स भंजणा २ पूयणा गुरुजणस्स ३ ।
तत्राण य आणा ४ सुयधम्माराहणा ५ किरिया ६ ॥ ८३ ॥
व्याख्या- 'विणओव०' विनय एव उपचारो - भक्तिविशेषः । तथा मानस्याहङ्कृतेर्भञ्जनम् । गुरुजनस्य
For Private and Personal Use Only
सूत्रम्
॥३९॥