________________
Shri Mahavir Jain Aradhana Kendra
श्राद्धदिन० ॥३८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्या०- 'जइ न क०' स च यदि न कस्यचिद्धारयति, ऋणमिति गम्यते, न विवादश्च केनचित्सह विद्यते । तत ईर्यादिषूपयुक्तः सुसाधुवद्गच्छति जिनमन्दिरमिति । तत्र च 'तिन्नि निसीही' त्यादि यद् यद् भावपूजानुयायि तत्तदस्यापि तथैव द्रष्टव्यम् ||७८ ||
द्रव्यपूजायां तु पुष्पादिसामग्ग्रभावात् संभवद्विधिमाह
कारण अत्थिज्जइ, किंचि कायव्वं जिणमंदिरे | तओ सामाइयं मुत्तुं करेइ जं करणिज्जयं ॥ ७९ ॥
व्या०- 'कायेण०' कायेन शरीरेणास्ति यदि किञ्चित् पुष्पग्रथनादि कर्तव्यं जिनमन्दिरे । ततः सामायिकं मुक्त्वा कुर्याद् यद् करणीयं, सामायिककालस्य सावकाशत्वात् स्वायत्तत्वाच्च । प्रस्तावे चैत्यकरणे
'जीवाण बोहिलाभो सम्मद्दिट्ठीण होइ पियकरणं । आणा जिणिदभत्ती तित्थस्स पभावणा चेव ||१|৷— इत्याद्यागमे विशेषपुण्यस्योक्तत्वाच्च ॥७९॥
'गुरुसगासे पच्चक्खाणमिति १० द्वारे वन्दनकपूर्वाण्यालोचनक्षामणप्रत्याख्यानान्यतः प्राग्वन्दनविधिस्तत्सूत्राणि च व्याख्येयानि । प्रस्तुतमाह
अह धम्मदेसणत्थं च, तत्थ सूरी समागओ ।
पुव्वं पच्छा व दायव्वं, विहिणा वंदणं जओ ॥८०॥
For Private and Personal Use Only
सूत्रम्
||३८||