________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन०
व्या०-'ततं च विततं०' ततं च- तन्त्रीयुक्तं वीणादि । विततं चैव- तालादि । घनं- कांस्यतालादि । शुषिरं॥३७॥ 18| वंशादि । सुतालकं- यच्छास्त्रोक्तपाठशुद्धं । आतोद्यमेवमाद्यं वादयति स्वयमन्यैरपि वादयति, सकः- श्राद्धः ।।७५।।
ठाणे ठाणे तओ तत्थ, सयं देइ दवावए
रासे य चच्चरीओ य, हिययाणंददायए ७६|| व्या०-'ठाणे ठाणे तओ०' स्थाने स्थाने- चैत्याग्राङ्गणादिरूपे ततस्तत्र- चैत्यपरिपाट्यादिकाले स्वयं दत्ते दापयति च रासकांच, मण्डलिकया गीतनृत्यविशेषात्तरण्डरसान् वा- चर्चरीश्च प्रसिद्धाः हृदयानन्ददायकानिति षट्सूत्रार्थः ७६।। ऋद्धिमत्पूजामुपसंहरन्नितरश्राद्धस्य चैत्यगमनविधिं द्विसूत्र्याह
एवं विही इमो सवो, रिद्धिमंतस्स देसिओ ।
इयरो नियगेहमि, काउं सामाइयं वयं ||७७॥ व्या०-'एवं विही०' एवमिति तओ य हयगयाइहीत्यादिना प्रकारेण चैत्यगमनादिविधिरयं सर्व ऋद्धिमतो | देशितः-कथितः । इतरो-ऽनृद्धिप्राप्तः श्राद्धो निजगृहे कृत्वा सामायिकव्रतम् ।।७७।।
जइ न कस्सावि धारेइ, न विवाओ य विज्जए । उवउत्तो सुसाहुल, गच्छए जिणमंदिरं |७८।।
రాంరాం .ooooooooooo TTTTTTTTTTTE
o ooooooooooooooooooooooooooooooooooooo
||३७॥
For Private and Personal Use Only